SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा श्रीअनिकापुत्रकथा र्णवः ॥९७|| PRESENTERESEREENEREEEEEEEEEEE कालकूटं यथा पीतं, हन्ति शस्त्रं च दुधृतम् एवं विषययुग धर्मों, व्यापन्नो हन्ति भूतवत् ॥ ४२ ॥ इत्यादिशिक्षणं श्रुत्वा, ज्ञानोपेतं सुभाषितम् । हित्वा मार्ग कुशीलानां, महर्षीणां व्रजेः पथा ॥ ४३॥ व्रताचारगुणोपेतः, प्रपाल्यानुत्तरव्रतम् । निराश्रयः क्षयं नीत्वा, कर्मापती पदं ध्रुवम् ।। ४४ ॥ एवमूचे महानिर्ग्रन्थीयं निग्रन्थराडिदम् । महायशा महाप्राज्ञो, विस्तरेण यथाश्रुतम् ॥ ४५ ॥ तुष्टश्च श्रेणिको राजा, कृताञ्जलिरदोऽवदत् । अनाथत्वं यथाभूतं, सुष्ठु मे दर्शितं त्वया ॥ ४६ ॥ साधो ! लाभाः सुलब्धास्ते, सुलब्धं च नृजन्म ते । सनाथाश्च भवन्तोत्र, स्थिता मार्गे यदहताम ।। ४७॥ नाथस्त्वमस्यनाथानां, महर्षेखिलदेहिनाम् । भव[विताऽऽत्मानमिच्छाम्यत्रानुशासयितुं मुने! ॥४८॥ आपृच्छय ध्यानविघ्नस्ते, यत् मया विहितो मुने ! । निमन्त्रितश्च यद् भोगैस्तत् क्षमस्वाखिलं मम ।। ४९ ॥ एवं स्तुत्वा स रासिहो, मुनिसिंह महादरात् । सावरोधः सतन्त्रश्च शुद्धचित्तोपलक्षितः ॥ ५० ॥ उच्छवसितरोमकूपस्ततः कृत्वा प्रदक्षिणाम् । अभिवन्द्य च शीण, स्वस्थानमगमत् नृपः ॥ ५१ ॥ [युग्मम् ] गुणैः समृद्धश्चान्योऽपि, विप्रमुक्तो विहङ्गवत् । विज हारोवरापीठं, नष्टमोहस्तपोनिधिः ॥ ५२ ॥ इति श्रीमुद्रित-ऋषिमण्डलवृत्तितः उद्धृता श्री अनाथिमुनिकथा संपूर्णा. ६५ श्री अनिकापुत्रर्षिकथा. अस्त्यत्र भरतक्षेत्रे, मथुरानगरीद्वयम् । तत्रोत्तरस्यां दिश्येका, दक्षिणस्यां परा पुनः ॥ १॥ ॥९७० For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy