________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अहो ! अज्ञानिना घोरं, कर्मेदं नरकप्रदम् ! । मया कृतमिति ध्यायन् , सोऽपृच्छदिति ते पुनः ॥३८ ॥ किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुदर्शन ! । सोऽभ्यधाच्छीमहावीरं, वन्दनार्थं व्रजाम्यहम् ।। ३९ ॥ तच्छुत्वेत्यर्जुनोऽवादी-इन्दितुं परमेश्वरम् । अहमप्यागमिष्यामि, त्वया सह महामते ! ॥ ४० ॥ ततस्तेन समं हृष्टः, श्रीमहावीरसन्निधौ । अगात्सुदर्शनः स्वामि-दर्शनोत्सुकदर्शनः ॥४१॥ श्रीवर्धमानतीर्थेश--पादपद्यौ प्रणम्य तौ । सम्यक् शुश्रुवतुर्धर्म--देशनां क्लेशनाशिनीम् ॥ ४२ ॥ देशनान्ते च सर्व. प्रणम्यापच्छदर्जुनः । स्वामिन् ! कथं विशुद्धिर्म, भवेद्वहुलपाप्मनः ॥४३॥ अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि । तर्हि संयममादाय, तपस्तप्यस्व दुस्तपम् ॥ ४४ ॥ मलं स्वर्णगतं वह्नि-हंसः क्षीरगतं जलम् । यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः॥ ४५ ॥ यथाऽम्बुदा विलीयन्ते, प्रचण्डपवनाऽऽहताः । तथा तीव्रतपोऽपास्ताः, पाप्मानः प्रबला अपि ।। ४६ ॥ तन्निशम्यार्जुनः स्वामि-समीपे व्रतमाददे । निर्जराथै व्यहाच्चि, पुरे राजगृहे सदा ॥ ४७॥ निरन्तरं षष्ठतपः, कुर्वन् साम्यसुधाम्बुधिः । साध्वाचारं च सकलं, निष्कलङ्कमपालयत् ॥ ४८ ॥ अस्मत्स्वजनहन्ताऽसौ, दुष्टो दुष्कर्मपितः । धूतों धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥ ४९ ॥ इत्याद्यैर्बहुलोकोक्तै-राक्रोशैस्ताडनैस्तथा । स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ ५० ॥ (युग्मम् ) "मन्निन्दया यदि जनः परितोषमेति, नवप्रयासजनितोऽयमनुग्रहो मे । श्रेयोऽर्थिनो हि मनुजाः पस्तुष्टिहेतो-दुःखार्जितान्यपि धनानि परित्यजन्ति ॥५१॥
For Private and Personal Use Only