________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Shri Kailassagarsuri Gyanmandir
發器端端端端樂器禁馨器等器器端端端器端端端端帶端端遊樂
घनाम्बुना राजपथेतिपिच्छिले, कचिबुधैरप्यपथेन गम्यते ॥९॥" मृत्युदामापदमिमां, तदुल्लङ्ध्य कथञ्चन । पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥१०॥ इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् । नूनं मदर्शने पुत्रो, हिया पास्यति नोदकम् ॥ ११ ।। हीमान् कुर्वन्नकार्य हि, स्वच्छायातोऽपि शङ्कते । तद्दर्शनपथादस्या-पसरामि शनैः शनैः ।। १२ ॥ ध्यात्वेति स पुरोऽचालीत् , क्षुल्लोऽथ प्राप निम्नगाम् । तृषार्तोऽपि न तत्तोय-मपिबच्च दृढव्रतः॥१३॥ अन्ये वाहरुदन्या नि-बाधितः स शिशुभृशम् । शुष्यत्तालुमुखोरस्क-श्वेतसीति व्यचिन्तयत् ।। १४ ॥ पिबाम्यनादेयमपि, नादेयं वारि साम्पतम् । प्रायश्चित्तं ग्रहीष्यामि, पश्चात्सद्गुरुसन्निधौ ॥१५॥ विमृश्येति समुत्पाद्य, पातुमअलिना जलम् । निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ॥ १६ ॥ पिबामीमान् कथं जीवा-नहं विज्ञातजेनगीः । उदबिन्दौ यदेकत्रा-ऽसङ्ख्यजन्तून् जिना जगुः ॥ १७॥ त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः। नीरे स्युरिति तद्धाती, सर्वेषां हिंसको भवेत् ॥१८॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् । तान प्राणान् रक्षितुं दक्षः, परप्राणानिहन्ति कः ॥ १९ ॥ सजीव जीवनमिदं, तन्न पास्यामि सर्वथा । निर्णायेति शनैनद्यां, स मुमोचाञ्जलेर्जलम् ।। २० ॥ बालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनी ततः । तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः ।। २१ ॥ धर्मस्थैर्य दधच्चित्ते, पिपासाविवशोऽपि सः । स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ २२ ॥ प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् । पुरो गत्वा स्थितं तातं, प्रेक्ष्य स्वाङ्गे प्रविश्य च ।। २३ ॥
For Private and Personal Use Only