SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा णेवः हस्तिमित्र कथा ॥५८॥ 带张张张张柴柴部弗张柴柴燃染源部张张华张张张路器 यूयं व्रजत कान्तार-पारश्च प्राप्नुत द्रुतम् । अहं त्विहैवानशनं, करिष्ये गन्तुमक्षमः ॥७॥ तच्छ्रुत्वा मुनयः प्रोचु-हस्तिमित्र ! विषीद मा । त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो न पुनर्वने ॥८॥ धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः। तत्पुनर्लानसम्बन्धि, विना पुण्यं न लभ्यते ॥९॥ वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा । तदाकर्ण्य जगौ हस्ति-मित्रर्षिः सत्सेवधिः ॥१०॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् । तन्मामुत्पाटय मा यूय, मुधा बाधामवाप्स्यथ ! ॥११॥ किश्चात्र श्वापदाकीणे, प्रचुरोपद्रवे वने । सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ॥ १२॥ इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् । स सद्यः प्रेषयामास, सह सार्थेन साग्रहम् ।। १३ ॥ स्थातुकाममपि स्नेहा--सहादायाथ तत्सुतम् । प्रस्थिता मुनयो हस्ति-मित्रस्त्वस्थाद्गुहान्तरे ॥ १४ ॥ दूरं गत्वापि तत्पुत्रो, वश्चयित्वा मुनीनगात् । पितुः समीपं स्नेहो हि, निमन्त्राकर्षणं मतम् ॥ १५॥ ततस्तातोऽवदत्पुत्र !, न शोमनमदः कृतम् । मुनीन् विमुच्य मत्पार्श्व-मविमृश्य यदागमः ॥१६॥ प्रासुकान्नोदकादीनां, दाता नास्तीह कोऽपि यत् । क्षुत्तृषाविवशस्तस्मा वमप्यत्र विपत्स्यसे ! ॥ १७ ॥ ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह । परमस्यामवस्थायां, मुक्त्वा वो न व्रजाम्यहम् ! ॥ १८ ॥ हस्तिमित्रोऽथ तत्रैव, दिवसे वेदनाकुलः । स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ॥१९॥ विपन्नमपि जीवन्तं, सुतो मोहाद्विवेद तम् । प्रयुक्तावधिरज्ञासी-सुरोऽपि प्राग्भवं निजम् ॥२०॥ अद्राक्षीच्च वपुः स्वीयं, तत्रस्थं तनयञ्च तम् । ततस्तत्कृपया स्वाङ्गे, प्रविश्येति सुरोऽब्रवीत् ॥ २१॥ ॥५८॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy