SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा हनि हनिष्यामि, पशुवन्मुनिपातितरण सा । दत्तस्य प्राविशन्चास्य नावले स्वगृहं प्रति ॥ २ | चण्डरुद्राचार्यकथा णेव: ॥५६॥ 後榮騰騰飛幾號器器藤除聯端器器器藤藤藤聯樂器绕藤聯端柴 इहानि हनिष्यामि, पशुवन्मुनिपांसनम् । चिन्तयनिति दत्तोऽपि, निर्ययौ सादिभिर्वृतः ।। २३ ॥ एकेन वल्गताश्वेन, विष्ठोक्षिप्ता खुरेण सा । दत्तस्य प्राविशच्चास्ये, नासत्या यमिनां गिरः ॥ २४ ॥ शिलास्कालितवत्सद्यः, 'लथाङ्गो विमनास्ततः । स सामन्ताननापृच्छय, ववले स्वगृहं प्रति ॥ २५ ॥ नाऽस्मन्मन्त्रोऽमुना ज्ञात, इति प्रकृतिपूरुषैः । गृहमप्रविशन्नेव, बद्धवा दः स गौरिव ॥ २६ ॥ अथ प्रकाशयंस्तेजो, निजं राजा चिरन्तनः । प्रादुरासीत्तदानीं स, निशात्यय इवार्यमा ॥ २७ ॥ सोहिः करण्डनिर्यात, इव दूरं ज्वलन् क्रुधा । दत्तं श्वकुम्भ्यां नरककुम्भ्यामिव तदाक्षिपत् ॥ २८ ॥ अधस्तात्ताप्यमानायां, कुम्भ्यां श्वानोऽन्तरा स्थिताः । दत्तं विदः परमाधार्मिका इव नारकम् ॥ २९ ॥ निरस्तभूपालभयोपरोधः श्रीकालिकाचार्य इवैवमुच्चैः । सत्यव्रतत्राणकृतप्रतिज्ञो न जातु भाषेत मृषा मनीषी ॥३०॥ इति श्रीमुद्रित-योगशास्त्रवृत्तित उद्धता कालिकाचार्यकथा सम्पूर्णा. ३५ सुविनेयानां मोक्षदायित्वे चण्डरुद्राचार्यकथा. उज्जयिन्यां पुरि स्नात्रो-याने नंदनसनिमे । चंडरुद्राभिधः मूरिः, सगच्छः समवासरत् ॥१॥ ऊनाधिकक्रियादोषान् , स्वगच्छीयतपस्विनाम । दर्श दर्श स चाकुप्यत् , प्रकृत्याप्यतिरोषणः ॥२॥ 继錄器端端樂器等盛器器器鑑器端端端樂器端端端器聽器端 | ॥५६॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy