SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जेन कथा व: | कालिकाचार्यकथा 器等路器继器端錄器端端端器端器器器器錄器錄器器器蒂蒂 एवं भावयता तेन, गर्हता स्वं च दुष्कृतम् । निर्दग्धः सर्वतः कर्म-राशिः कक्ष इवाग्निना ॥ ५१ ।। अम्लानं केवलज्ञान-मथ लेभे सुदुर्लभम् । अयोगिकेवलिगुण--स्थानस्थो मोक्षमाप च ॥५२॥ योगप्रभावेण दृढपहारी, यथेष मुक्त्वा नरकातिथित्वम् । पदं प्रपेदे परमं तथान्योऽप्यसंशयानः प्रयतेत योगे ॥५३॥ इतिश्री मुद्रित-योगशास्त्रवृत्तित उद्धता दृढपहारीकथा सम्पूर्णा. ३४ सत्यव्रतत्राणोपरि कालिकाचार्यकथा. अस्ति भूरमणीमौलिमणिस्तुरमणी पुरी । यथार्थनामा तत्रासीजितशत्रुर्महीपतिः॥१॥ रुद्रेति नामधेयेन, ब्राह्मणी तत्र विश्रुता । दत्त इत्यभिधानेन, तस्याः पुत्रो बभूव च ॥२॥ दत्तो नितान्तदुर्दान्तो, द्यूतमद्यप्रियः सदा । सेवितुं तं महीपालं, प्रवृत्तो वर्त्तनेच्छया ॥३॥ राज्ञा प्रधानीचक्रेऽसौ, छायावत्पारिपार्श्वकः । आरोहायोपसर्पन्त्या, विषवल्लेरपि द्रुमः ॥४॥ विभेद्य प्रकृतीरेष, राजानं निरवासयत् । पापात्मानः कपोताच, स्वाश्रयोच्छेददायिनः ॥ ५॥ तस्य राज्ञो दुरात्माऽसौ, राज्ये स्वयमुपाविशत् । क्षुद्रः पादान्तदानेऽपि, क्रामत्युच्छीर्षकावधि ॥ ६ ॥ पशुहिंसोत्कटान् यज्ञान-ज्ञो धर्मधिया व्यधात् । धूमर्मलिनयन् विश्वं, स मूरिख पातकैः ॥७॥ 卷聯幾號聯张继器端端端帶晓晓柴柴柴柴端寨器继继器端能强 For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy