SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा-| णेवः ॥४९॥ अभयकुमार कथा 经验器警验器端端端端盖器錄器錄器路器跳幾號幾器樂器 नासौ सदुपदेशानां, जवासक इवाम्भसाम् । योग्य इत्यामृशन् दूतोऽ–प्यगात् स्वस्वामिनोऽन्तिकम् ॥२२॥ नन्दोऽप्यन्यायपापोत्थैर्वेदनादानदारुणैः । रोगैरिहापि संप्राप्तः, परमाधार्मिकरिव ॥ २३ ॥ वेदनाभिर्दारुणाभिः, पीड्यमानो यथा यथा । नन्दश्चक्रन्द लोकोऽभू-जातानन्दस्तथा तथा ॥ २४॥ पच्यमानो भृज्यमानो, दह्यमान इव व्यथाम् । अवाप नन्दः स्तोकं हि, सर्व तादृक्षपाप्मनः ॥२५॥ ये भूतले विनिहिता गिरिवच्च कूटीभूताश्च येऽद्य मम काञ्चनराशयस्ते । कस्य स्युरित्यभिगृणन्न वितृप्त एव, मृत्वा निरत्तभवदुःखमवाप नन्दः ॥ २६ ।। इति श्रीमुद्रित-योगशास्त्रवृत्तितः उद्धता नन्दनृपकथा संपूर्णा. ३० सन्तोषोपरि अभयकुमारकथा अन्यदा गणभृद्देव-सुधर्मस्वामिनोऽन्तिके । प्रव्रज्यामग्रहीत्कोऽपि, विरक्तः काष्ठभारिकः ॥१॥ विहरन स पुरे पौरैः, पूर्वावस्थाऽनुवादिभिः । अभय॑तोपाहस्य-तागीतापि पदे पदे ॥ २ ॥ नावज्ञां सोढुमीशोत्र, विहरामि तदन्यतः । इति व्यज्ञपयत् स श्री-सुधर्मस्वामिनं ततः ॥३॥ सुधर्मस्वामिनाऽन्यत्र, विहारक्रमहेतवे । आपृच्छयताभयः पृच्छन , ज्ञापितस्तच्च कारणम् ॥ ४ ॥ 路器跳號號號张器器繼器器器器樂器鑑聽器端端端端端验 ॥४९॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy