SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandit जैन कथा सज्जनदण्डनायककथा वः ॥४६॥ सहस्रपत्रसौवर्ण-कमले निषसाद सः। तदने देशनां चक्रे, देवतादत्तवेषभृत् ॥ २६ ॥ अथ प्राप्तो नृपस्तत्र, तद्वृत्तं तादृशं पुनः । निरीक्ष्य विस्मितोऽत्यन्त-महो ! कर्मविचित्रता ॥ २७ ॥ केवली प्राह राजेन्द्र !, पश्य सामायिकवतम् । यस्य जातं क्षणार्द्धपि, फलं लोकोत्तरं मम ॥ २८ ॥ एवं प्रबोध्य राजादीन् , लोणं सर्व निवेद्य च । लोकोपकृतये चक्रे, विहारं वसुधातले ॥ २९ ॥ एवं स केसरिमुनिः प्रतिबोध्य भूरि-कालं जनान् विदलिताऽखिलकर्मजाला । प्राप्तो यदुच्चपदवीं तदिदं फलं हि, सामायिकवतभवं विमृशन्तु सन्तः १ ॥ ३०॥ इतिश्री मुद्रित-उपदेशसप्ततिकावृत्तित उद्धृता केसरीचौरकथा संम्पूर्णा. २७ प्रतिक्रमणोपरि सज्जनदण्डनायककथा भव्यैः प्रतिकमणमादरणीयमेत-द्यतपञ्चधा जिनवरैर्गदितं हितार्थम् । पापानिवृत्तिरसकृत्सुकृते प्रवृत्ति-रित्थं बुधैर्यदभिधार्थ उदीरितश्च ॥१॥ यदुक्तम्-मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥१॥ संसारपडिकमणं, चउव्विहं होइ आणुपुब्बिए । तीए पच्चप्पन्ने, अणागए चेव कालंमि ॥ २ ॥ ॥४६॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy