________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandit
जैन कथा
सज्जनदण्डनायककथा
वः ॥४६॥
सहस्रपत्रसौवर्ण-कमले निषसाद सः। तदने देशनां चक्रे, देवतादत्तवेषभृत् ॥ २६ ॥ अथ प्राप्तो नृपस्तत्र, तद्वृत्तं तादृशं पुनः । निरीक्ष्य विस्मितोऽत्यन्त-महो ! कर्मविचित्रता ॥ २७ ॥ केवली प्राह राजेन्द्र !, पश्य सामायिकवतम् । यस्य जातं क्षणार्द्धपि, फलं लोकोत्तरं मम ॥ २८ ॥ एवं प्रबोध्य राजादीन् , लोणं सर्व निवेद्य च । लोकोपकृतये चक्रे, विहारं वसुधातले ॥ २९ ॥ एवं स केसरिमुनिः प्रतिबोध्य भूरि-कालं जनान् विदलिताऽखिलकर्मजाला । प्राप्तो यदुच्चपदवीं तदिदं फलं हि, सामायिकवतभवं विमृशन्तु सन्तः १ ॥ ३०॥
इतिश्री मुद्रित-उपदेशसप्ततिकावृत्तित उद्धृता
केसरीचौरकथा संम्पूर्णा.
२७ प्रतिक्रमणोपरि सज्जनदण्डनायककथा भव्यैः प्रतिकमणमादरणीयमेत-द्यतपञ्चधा जिनवरैर्गदितं हितार्थम् ।
पापानिवृत्तिरसकृत्सुकृते प्रवृत्ति-रित्थं बुधैर्यदभिधार्थ उदीरितश्च ॥१॥ यदुक्तम्-मिच्छत्तपडिक्कमणं, तहेव अस्संजमे पडिक्कमणं । कसायाण पडिक्कमणं, जोगाण य अप्पसत्थाणं ॥१॥
संसारपडिकमणं, चउव्विहं होइ आणुपुब्बिए । तीए पच्चप्पन्ने, अणागए चेव कालंमि ॥ २ ॥
॥४६॥
For Private and Personal Use Only