________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
弟弟张晓晓染带染带染带来袭婆婆亲密张晓弟弟弟弟密密等
तस्य न्यायैकनिष्ठस्य, सन्ध्यावधि निषेदुषः । तद्दिने लखनं जात-महो ! न्यायप्रधानता ॥ २५॥ सन्ध्यायां मन्दिरे प्राप्त-स्तनयस्तस्य भूपतेः । प्राह स्वकृतमन्याय, मम दण्डं कुरु प्रभो! ॥ २६ ॥ स्वपुत्रकृतमन्याय, श्रुत्वा दूनो नराधिपः । स्वर्णेनापि हि किं तेन, कर्णच्छेदो भवेद्यतः ॥२७॥ प्रातः पर्षदि भूपेन, पृष्टा नीतिविशारदाः । अस्य पुत्रस्य को दण्डो, विधेय ? इति कथ्यताम् ॥ २८॥ उक्तं तैरेक एवार्य, राज्याहस्तनयस्तव । एकलोचनसङ्काशः, कोऽस्य दण्डो भवेत्प्रभो ! ॥ २९ ॥ न्याय एवं प्रधानो मे, दुर्नयेन सुतेन किम् ? । अन्येऽप्येवं वितन्वन्ति, शिक्षा चेन्नाऽस्य दीयते ॥ ३०॥ ततोऽस्य यो भवेद्दण्ड-स्तं वदन्तु विशारदाः ! । मनागपि न कार्य मे, दाक्षिण्यमभयं हि वः ॥ ३१ ॥ तैरुक्तं देव । यो यादक, कुरुते तस्य तादृशम् । अमनोझं मनोझं वा, क्रियते शास्त्रगीरिति ॥ ३२ ॥ अवाहययथा वत्सो-परिष्टादेष वाहिनीम् । तथाऽस्यापि विधीयेत, दण्डः कोऽप्यस्य नापरः ॥३॥ आनाय्य वाहिनीं पुत्रं, स्थापयित्वा च वर्त्मनि । जनानुवाच भो एषा, पुत्रस्योपरि वाह्यताम् ॥ ३४ ॥ ईदृग्विधं तदादेश, यदा कोऽपि करोति न । प्रत्यक्षं सर्वलोकानां, तदा भूप इदं जगौ ॥ ३५॥ अयं मदीयो दुष्पुत्रो, जीविताद्वा विनश्यतु । आत्मीयेनापि किं तेन, न्यायो यस्य न वल्लभः ॥ ३६ ॥ इत्युक्त्वा सहसोत्थाय, स्वयमेवोपविश्य च । यावत्तां वायत्येष, तस्योपरि दयोज्झितः ॥ ३७॥ तावन्न गां न वत्सं च, ददर्श स महीपतिः । सा देवी च पुरोभूय, तस्य श्लाघामिति व्यधात् ॥ ३८॥ जय सत्त्ववता धुर्य !, जय न्यायपरायण ! | श्रीरामस्येव सौभाग्य, त्वदीयं स्तुवते न के ? ॥ ३९ ॥
张密密密密密密的密密路際婆婆张继张晓晓晓的除密密卷
For Private and Personal Use Only