SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जैन कथा यशोवर्म जेवः नृपकथा ॥३७॥ तथैव श्वश्रूवध्वौ ते, चलिते स्वपुरीमभि । उदन्वदुपरि प्राप्ते, यावत्तावद्वधूरवक् ॥ ३४ ॥ केनापि हेतुना मातः !, काष्ठमद्य महाभरम् । न चलत्यग्रतः शीघ्रं, श्वश्रूरप्याह तां प्रति ॥ ३५ ॥ अरे ! त्यजैतदत्रैव, यच्चैतत् प्रेक्ष्यते तरत् । गृहाण काष्ठं तद्यावो, यथा शीघ्रं पुरे निजे ।। ३६ ॥ अथ भीतोऽवदच्छेष्ठी, मा मां क्षिपतमम्बुधौ । उपलक्ष्य तमन्योऽन्यं ते ब्रूतस्त्वं क्व रे इह ? ॥३७॥ सुतरां कूपिते तस्मा--द्विगोपनभयादिमे । सकाष्ठं तं परित्यज्य, तत्र ते गृहामागते ।। ३८ ।। अन्यत्राप्युक्तम्अतिलोभो न कर्त्तव्यो, लोभ नैव परित्यजेत् । अतिलोभाभिभूतात्मा, सागरः सागरेऽपतत् ॥१॥ क्रमेण ज्ञातवृत्तान्ती, भीतस्ताभ्यां सुतोऽपि सः। परिव्रज्यामुपादाय, जातः सुखनिकेतनम् ।। ३९ ॥ लोभस्याप्येवमाकर्ण्य, विपाकं विबुधा जनाः । सन्तोषामृतपूरेणाऽऽत्मानं सिञ्चत सर्वदा ॥ ४० ॥ इति श्रीमुद्रित-उपदेशसप्ततिकावृत्तितः उद्धता श्री सागरश्रेष्ठिकथा संपूर्णा २१ न्यायोपरि श्री यशोवर्मनृपकथा न्यायो नराणां परमं निधानं, न्यायेन विश्वानि सुखीभवन्ति । न्यायोपपनं पुरुष श्रयन्ति, श्रियः श्रयन्त्यः सरितामिवेशम् ॥१॥ 各路路路路路路亲染染染器婆婆亲密类游张密密密密密密密 ॥३७॥ For Private and Personal Use Only
SR No.010001
Book TitleJain Katharnava
Original Sutra AuthorN/A
AuthorKailassagar Ganivar
PublisherAdhyatma Gyan Prasarak Mandal
Publication Year1951
Total Pages269
LanguageSanskrit
ClassificationBook_Devnagari & Story
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy