SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । आतोद्य - दीपसहितं शितायुधैः पौरुपैः परित्रातम् । संघान्वितेन गम्यं पुरमध्ये सूरिणा सुमन्त्रेण ॥ तस्मिन्नहि न हिंसा सङ्घाय सुभोजनं प्रदातव्यम् । दीनानाथस्वागतमिति मन्त्रस्मरणतः शान्तिः ॥ अस्तमने गोवेशे नगरगृहद्वार - वाटकद्वारे । श्राद्धा गाः सिञ्चेयुः कलशजलैस्तासु शान्तिविधिः || पट्कोणसरियन्त्रे अमतिचक्रादियन्त्रमध्ये च । देशादिनाम लेख्यं चिन्त्याः शान्त्यै शशिप्रभा वर्णाः ॥ गर्भादिस्तम्भविधिं वच्मि शिलापट्टकेऽथ भूर्जे वा । क्षीरद्रुमफलके वा चन्दनवर्ज मागुक्तसद्द्रव्यैः ॥ *अष्टदलकमलक एवं दलाष्टकान्तर्वलये च जिनस्तुतीर्दत्त्वा ॥ 'ह' पिण्डमध्येऽथ गर्भवत्याख्या । * तुलना - पद्ममष्टदलमध्ये 'ह'पिण्ड तस्य चान्तरा । गर्भवत्या स्त्रियो नाम प्रतिपक्ष 'ह' पिण्डकम् ॥ ३७ ॥ पद्मस्य बहिर्वल गाधा 'थमेइ' अमत' • अमुकस्या. स्त्रियो गर्भ स्तनामीति लियेदथ ॥ ३८ ॥ बहिर्भूमण्डलं दिक्षु 'ह' पिण्डकाटमालिखेत् । शिभापट्टा दिसपुर 'य'घन बद्ध्वा शुचिक्षितौ ॥ ३९ ॥ निसन्ध्यमष्टधाऽभ्यच्यं जपेत् साष्टसहस्रकम् । यावर्षाव वा गर्भ स्तम्भोऽपत्रा विधिः ॥ ४० ॥ एतद्भूर्यादिकं सिक्थवेनावेष्टय घृताम्बरा । अते पूर्ववत् स्तम्भस्तन कार्ये समर्थ्यते ॥ ४१ ॥ तत् समुद्धृत्य दुग्धेनाथ च गन्धाम्युना स्मरन् । मन्न प्रक्षालयेदेव प्रसूते सा मुक्त मुखम् ॥ ४२ ॥ अग्निस्तम्भेऽष्टपनपद्ममध्ये दलान्तरा । 'ग'पिण्ड बहिर्वल्ये गाथा सृष्टयाऽपि लिल्यते ॥ ४३ ॥ भूमण्डलाष्टदिग्भागे ग' पिण्ड पूर्ववद् विधिः । जापः शतसहस्र वाऽग्निस्तम्भो धर्मदर्शिनाम् ॥ ४४ ॥ अटदरेऽम्बुजान्तव 'घ'पिण्डं वलये बहिः । गाथाभूमण्डल दिक्षु 'घ' पिण्ड पूर्ववद् विधिः ॥ ४५॥ [ ५५ ५५१ ५५२ ५५३ ५५४ ५५५ ५५६
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy