SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ ५३८ ५३९ ५४० ५४१ ५४२ ५४३ श्रीसिंहतिलकत्रिविरचित संस्नप्य कटीवासस्त्याच्या सर्वाङ्गमन्यास्रेण । पिहिता स्वगृहं नेया पृष्टा लोकोमिता सा खी ।। मातः सूर्योदयतः रिस्तन्मण्डलं समभ्यय । मध्ये स्त्रियं निवेश्य च सप्तगृहद्वाररजस्तुणस्ताम् ।। सप्तद्विकपक्षरपि मन्त्रेणानेन वामहस्तेन । निर्भय॑ प्रागमृत्स्नाकृतयुनिकयाऽपि निर्भय॑ ।। सर्वमुदत्य चतुःपयेऽथ संस्थाप्य निरूया। अनुलिप्य खीदेई शेपघटाम्मोभिरभिमन्य । संस्नप्य सरितां कलाऽनयतेऽय गृहं पावन् । तत्पशेपमस्या दातव्यं सरिमन्त्रेण ॥ एवमिह सप्तदिग्मान कार्य मप्ताशि देवमुनिपूनाः। प्रागुक्तदोपरहिताः मी-पाठक-नृप मनुष्याः म्युः।। . देश-पुर-प्रामालय जनमारिषु रानुडलरमहापः। क्षेत्रादिपालपदादिदेवताः कृताम्वेवम् ।। गो. सी-नर-रान मारिए नगरपार्मिण्डपे शूषिभूमी। चन्द्रोदयसनोरणपवित्रितायां पूर्व शान्तिम् ।। मुझम-गोरोचनया गोमयाग-दुध मस्पनरमैन । दुर्ग-गुवर्णनातीलेपिन्या एरियन्चामिदम् ।। नामानने विटेग्यं मध्ये प्रामंयुनं न शान्निनिनम् । आरष्ठं त्रिमपुरतः मर्य नवीनराममानापम् ॥ निमभ्यं नातिसमर्दिनत्रयं गरिमन्त्रमागतम् । जप्त्वा अनपेत् नत् मारप नदि पवना ॥ अभिमन्न्य पूजपिता पर हत्या नदम्यागभिः । अमिपिन्य राजमार्ग निनस्य नि-गिरिकोर्ध्वम् ।। मुगमनास्तिनरमनि ला निन मिला। घमरेप चीग्यमानं चन्द्रोदयामोमामिः॥ ५४४ ५४७ ५४८
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy