SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । . अक्षीणमहानसिकाः सितपत्रजपेन कोशद्धिकरः। क्षीरास्वपिजापात् क्षीराम्बु पिवथ कुष्टनिमुक्तः ॥ मध्वास्रवजापादेकाहज्वरापहारः स्यात् । अमृतासवहत्पर्यवजापः सर्वोपसर्गहरः॥ सामान्यादुत्त्सर्गः शतपत्राण्यष्टसहस्राद्यम् । सप्तादिद्वात्रिंशदिनान्तमम्भाकरस्पर्शात् ॥ अन्यञ्च, मप्रतिचक्रायन्त्रम्, गणधरवलयश्च --] पट्कोणेऽप्रतिचक्रायन्त्रं पडधिकदशद्वयधित्रिंशत् । अटल स्तुतिएंदी दिल्तरे एएभूता नलयम् ।।. {जपभेदा --] रेचक-पूरक कुंम्मा गुणत्रयं स्थिरकृति-स्मृती हेक्का । नांदो ध्यानं 'ध्येयैकत्वं तत्त्वं च जपभेदाः॥ स्थलम्, आसनम्, ध्यातुर्योग्यता च-] एकान्तरम्पभूमायुपविश्य मुखासनो जिताक्षगणः । गुरुभक्तः प्रकृतिशुचिर्दहधर्मा ध्यातमुद्यतते ॥ [१-६. रेचकादेः गुणत्रिकस्य च लमाणम् - ? ब्रह्मायना दिनकृतं विरिच्य रोपं तमोगुणं च समम् । रागं च राजसगुणं कृष्णारुणममार्गेण ॥ आक्षिप्य वीतरागं सत्त्वगुणं पूरकेण चन्द्रपथे । कुम्भेन स्थिरयित्वा ध्यायति शान्त्यै च वन्धमोक्षाय ।। विक्षिप्य सचमुज्ज्वलमाक्षिप्य रजो वशीकृति स्तम्भे । आक्षिप्य वमच रुपा द्वेपोचाटन मृतीः कुर्यात् ।। यदि वा, 'मागुक्तवक्ष्यमाणे मन्त्रपदे रेचनाद पुरः पश्येद । आक्षिप्य पूरकेण तु हृदि कुम्भेन स्थिरीकुर्यात् ।। 1 स्पर्शः ।। 2 धो ध्या' ।। 3 प्रागु म ।
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy