SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ ६] श्रीसिंह तिलकसूरिविरचितं अवधिजिनं साष्टशतं कायोत्सर्गे जपन् करस्पर्शात् । जलपानाद् वा सर्वज्वरहर एवं च सर्वन ॥ परमावधिजिनजापो हरते रोगं शिरोभवं स्पर्शात् । कर्णरुजां तदनन्तावधिजिनजापोऽष्टरातनप्तः ॥ एवमनन्तानन्तावधि जिननापथ नेनरोगहरः । केवलित्रितयस्य जपाज्ज्ञानं वद्धस्य मोक्षश्च ॥ उग्रतपसो गमनडाश्चतुरधिदशपूर्वजापतस्तद्वत् । दशपूर्विजपाद्वाहुश्रुत्य लवणाम्लरहितभुजः ॥ एकादशाङ्गधारिस्मृत्या गुरुवर्जितागमार्थज्ञः । वैक्रियव्र्जापोऽरण नीरैः स्वकामाप्तिः ॥ सर्वप्रभावात् ममृतयमाः सर्वतोऽपि शासादी ऋजुमति - विपुलमतीनां ध्यानं विद्विष्ट शान्तिकरम् ॥ महाश्रमणजिपः सितरुण वीरैरुयहाद् वदत्यायुः । जागति नभसिगमौ काञ्जिकमुक्या नभोगतिं कुरुतः ॥ विद्यासिद्धध्यानं विद्याजापेषु विघ्नहरमेव । खेलौपधिलब्धिजपः सितपनैरल्पमृत्युहरः ॥ - विमुइलब्धिस्मरणं नरमारिं हरति सितकुसुमैः । समलीपधिलब्धीनां स्मृतिर्जलपानात् मयाति मदरोगः ॥ सर्वामर्शोपोपो ग्रहदोष- मोक्षकृत् त्रिदिनात् । वागाशीविपजापः मैतवने शत्रुविद्वेषे ॥ अष्टाङ्ग निमित्तध्यानं स्वप्ने शुभाशुभं द्यूते । संमुनिनापात् कर्णादिभिः पश्येत् ॥ माघेऽपि तप्त लेश्यास्मृत्या शीतोज्झितोऽरिदाहकरः । शीतलेrsध्यायी शीतो दाहस्रार्तिहरः ॥ कोष्ठादिबुद्धिविभवो जठरोद्भवशूल - गुल्म - कृमिहारी । द्वादशसूत्रविदोऽमी सर्वसिद्धार्थ जनशान्त्यै | ५३ ५४ ५५ ५६ ५७ ५८ ५९ ६० ६१ ६२ ६३ ६४ ६५
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy