SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ४ श्रीसिंदतिलफसूरिविरचितं नवेति माझस्तुतिपदैर्युक्तानि स्वर्गभाजने । कपूर- चन्दनालिप्ते विलेख्य समवासति ॥ . यिन्त्रालेखनम् -] 'ठे अई' पूर्व श्रीयुगादिनाथाय परन-गगनान्तम् । तस्यायो रोग्यभिधां पूर्वस्यां दिशि 'विनीतायाम् ।। 'राज्यं करोति' धनदाशायां 'राज्यं ददाति पुत्रेभ्यः । 'दीक्षां गृह्णाति विभुः श्रेयांसात् पारणं वर्षे ॥ दक्षिणदिशि 'मौनधनो विचरति' वरुणस्य दिशि 'लसज्ज्ञानः । देवासुर- मनुमसभावन्द्यपदो धर्ममुपदिशति ॥ आलिख्य चिन्तयनिह समग्रमन्त्राष्टयुतशतस्य जपः। शतपत्रार्चा 'भक्तामर स्तवः 'शान्ति भणनं च ॥ अष्टोत्तरशतफलशैस्तीम्युभृतैश्च जन्मकल्याणम् । स्मृत्वा कृत्वा 'स्नात्र तसिक्तः स्वस्थ एवात्तः ॥ चिरदोपे नृपवादे विघटितकार्येषु सर्वथा विपदि । मागुक्तं सर्वमिदं कार्य सफलाशिवोपशमः ॥ [विधाष्टकम् - 'यैः शान्तराग मुख्यान्यष्टौ विद्याटकान्वितानीह । मात:नानि पठति स स्वस्य परस्य शान्तिकरः || इत्ययकार्यकारीह विद्याप्टकमिदं क्रमात् । प्रयोज्यं वर्मितं धर्मवित्सु नान्येषु कुत्रचित् ।। लब्धिपदाना जापविधि - ] उक्तादन्येषु लब्धीनां पदेषु स्वाभिधाऽनुगा । कार्यसिद्धिरिह ज्ञेयोत्सर्ग-ध्यान-जपादिभिः ॥ आदौ लब्धिपदान्युक्या सर्वेभ्य एभ्य एपयेत् । 'नत्वा प्रयुञ्जे या विद्यां सा मे विद्या प्रसिद्धधनु' । । स्नान A1 2 दर्शित A । 3 मान्येषु A ।
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy