SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ मन्त्रराजरहस्यम् । अनम्ल लवणाहारो यदि चैकान्तराशनः । जातीपुष्प - सहस्रार्कजाः सारस्वतप्रदः ॥ - कफ-चिपुड्मलामर्श-सद्यपधिपञ्चकम् । आलिख्य सुरभिद्रव्यैः पात्रै रोग्यभिधामधः ॥ अष्टाधिकसहस्रेण सितपत्रैर्दिनत्रयम् । जपन् मन्त्राक्षरांश्चन्द्रभासो रोगिवपुः प्रति ॥ सूत्रां वत्यनुध्यायन गोपयःक्षालितं च 'तम् । 'पाययेदुञ्जनादम्भःप्रदानैः कुष्ठरोगहृत् ॥ अल्पमृत्युर्नृणां मारिरुन्मादोऽथ ग्रहग्रहः । शाम्यन्ति रोगदोषाच क्रमाद् वा पदपञ्चकात् ॥ विद्यासिद्ध-क्षीरास्रव - मध्यास्त्रवामृतास्रवाः । चतुष्कं पूर्ववद् ध्यातं स्थावरादिविपापहम् ॥ सर्पिः - सर्वाच्धी इह क्षीरावान्तरा । तदमूर्लब्धिसंख्यायां पृथग् नोक्ते न दूपणम् ॥ अष्टादशकुष्ठहरं सर्वज्वरहरं परम् । सर्वोपसर्गनाशि स्यादास्रवत्रितयं क्रमात् ॥ वीजबुद्धि - कोष्ठबुद्धी संभिन्नश्रोतसस्तथा । अक्षीणमहान सिकाः सर्वलब्धि पञ्चकम् ॥ प्रादापि सत्पुणैरष्टोत्तरसहस्रकैः । जापात् त्रपहाद् भवेल्लाभस्तद्वदक्षीणकोशता || युग्मम् ॥ वैक्रियद्धि - नभोगामि-जङ्घा - विद्याचरा इति । चतुष्कं सर्वदिग्भासि त्रैलोक्योपरि दोपहृत् ॥ तेजः-शीत- तप्तलेश्या दुगाशीर्विप- वाग्विपाः । चारणास्तु महास्वप्नास्तैजसाऽग्निनिसर्गकाः ॥ $ 1 सत् A 1 2 "अनेनाम्भः A1 3 "गः । १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३० [ ३
SR No.009992
Book TitleMantraraj Rahasyam
Original Sutra AuthorN/A
AuthorSinhtilaksuri, Jinvijay
PublisherBharatiya Vidya Bhavan
Publication Year1980
Total Pages156
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy