SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ द्वितीयमध्ययनम् । नखा यम्यां मा तथा, मा चासौ वरव्याघ्रम्य चित्रा कर्बुरा कृत्तिव चर्मति कर्मधारयः, मां निवमनं परिधानं यम्य तत्तथा । मरमरुहिरमंसावलिक्तगत्ते सरमाभ्यां रुधिरमांसाभ्यामवलिप्तं गात्रं यस्य तत्तथा ॥ श्रास्फोटयन करास्फोटं कुर्वन् । अभिगर्जन घनध्वनि मुञ्चन्। भीमा मुक्तः कृतो ऽदृदृहासेा हामविशेषो येन तत्तथा ॥ नानाविधपञ्चवर्णरामभिरुपचित एक महन्नीलोत्पलगवलगलिकातमौकुसुमप्रकाशममि क्षरधारं ग्टहीत्वा, यत्र पोषधशाला' यत्र कामदेव: श्रमणोपामकस्तत्रोपागच्छतिम्मेति । दह गवलं महिषपूरङ्ग, गलिका नौलो, अतमी धान्य विशेषः, असि. खड्गः, क्षुरस्येव धारा यस्यातिच्छेदकत्वादमौ क्षरधारः ॥ त्रासुरुत्ते रु? कुविए चण्डिकिए मिमिमिमीयमाणे त्ति एकार्थाः शब्दा: कोपातिशयप्रदर्शनार्थाः ॥ अप्पत्यियपत्थिया अप्रार्थितप्रार्थिक ॥ दुरन्तानि पर्यवमानानि प्रान्तान्यसुन्दराणि लक्षणानि यम्य स तथा । होणपुग्नचाउमियः त्ति होना असम्पूर्णा पुण्या चतुर्दशी तिथिजन्मकाले यस्य म होनएण्यचतुर्दशौकः, तदामन्त्रणं श्रीहीतिकीर्त्तिवर्जितेति व्यक्तम् ॥ तथा धर्म श्रुतचारित्रलक्षणं कामयते भिलाषयति यः म धर्मकामः, तस्यामन्त्रणं हे धमकामया । एवं मर्वपदानि। नवरं पुण्यं शुभ प्रकृतिरूपं कर्म, स्वर्गस्तत्फलं, मोतो धर्मफलं, काङ्गा अभिलाषातिरेकः, पिपामा काङ्गाति 2 a उपचितं एकं. ८ उपचित कं । २८ पोषध गालायां। ३ अमि खङ्गं । ४f मिमिमिममाण । ५ af प्रार्थक, प्रार्थिकः । ६f ० चा उद्दसि ति, ' • चाउद्दम नि। अतिरेकाः ।
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy