SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सप्तमाङ्गस्य विवरणे ु विकाग्वत्यौ, भग्ने' विमंष्ठुलतया, भुग्ने वक्रे भ्रुवौ यस्य पिशाचरूपस्य तत्तथा ॥ इहान्यदपि विशेषणचतुष्टयं वाचनान्तरेऽधीयते। ममि - मृमगम हिसकालए मषौमूषिकामहिषवत्कालकम् । भरियमे हवले जलभृत मेघवर्णं कालमेवेत्यर्थः । लम्बोट्टे निग्गयदन्ते प्रतीतमेव तथा ॥ श्रवदारितं विवृतीकृतं वदनलक्षणं विवरं येन तत्तथा । तथा निललिता निष्कासिता अग्रजिहा जिहाया अग्रभागो येन तत्तथा । ततः कर्मधारयः ॥ तथा शरटे : १० कृकलामः कृता १९ मालिका स्रक् मुण्डे वक्षसि वा येन तत्तथा ॥ तथा १९ उन्दुरर्मालया १९ मूषिकस्त्रजा १४ परिषद्धं परिगतं सुकृतं सुष्ठु १५ रचितं चिक्रं स्वकीयलाञ्छनं येन तत्तथा ॥ तथा नकुलाभ्यां बभ्रुभ्यां कृते कर्णपूरे श्राभरणविशेषौ येन तत्तथा ॥ तथा १९ सर्पाभ्यां कृतं वैकचमुत्तरामङ्गो येन तत्तथा१° ॥ पाठान्तरेण मूमगकयचुंभलए " विच्छु यकयच्छे१९ मप्पकयजणोवइए", तत्र चुंभलए त्ति" शेखरः २९, विच्छुय त्ति वृश्चिकाः, यज्ञोपवीतं ब्राह्मणकण्ठसूत्रम् । तथा अभिन्नमुहनयणनक्खवरवग्घचित्तकत्तिनियंस २२ श्रभिन्नाः अविशीर्णा मुखनयन ३६ १ ९ भुग्ने । २ af विसंस्युलतया, ९ विसंस्थलंतया । •तरे अधीयते, e •तरे तु अधीयते । ५ यत्काएं | Hem. I, 88) ; e • माहिस० । ७ a f •मेहे वन्ने, ९० मेहवने । af निःकाशिता । १० af सरटैः । वा वक्षसि वा, e कृतमालितग्मुंडे वक्षसि वा । तत्तथा । ३९ मुग्ने । e 8 a f ० भूसंग (see ८ प्रतीतं ११ ० कृता मालिका अक मुंडे • माला | १४ मूषकः । १५ e f सुष्टु । १६eom. e om. १३ ९ जंदर०, a f १७ e om. तत् । १८ a f • भंभलए, ए ० मूंभलए, but see afterwards; the Marathi has चंभल or चंबल । १९ ९ विच्छुयच्छे । । ०जन्नोवए । २१ a f चंभलउ ति, भुलति । २२ ० e f शेषरः । २३ ९ ० किमि (see Nam. 110). e I २० a e C · (
SR No.009989
Book TitleUpasaka Dasha Sutram
Original Sutra AuthorN/A
AuthorA F Rudolf Hoernle
PublisherBibliotheca Indica
Publication Year1890
Total Pages363
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy