SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २५७ अष्टमवर्गः ॥ अथानेकार्थाः ॥ तत्र हंदि विषादविकल्पपश्चात्तापनिश्चयसत्यग्टहाणार्थेषु। हरे क्षेपसंभाषण___ रतिकलहेषु । एतौ प्राक्कतलक्षण निपातेषता विति नोक्तौ ॥ (७२) हत्ये कौलागहियम्मि हत्यलो हत्यलोले य । हत्याभरणे हत्यप्पाहुडए चेय हत्योडौ ॥७३॥ इथल्लो हस्ते क्रीडार्थं गृहीतः पदार्थो हस्तलोलश्चेति द्दार्थः। हत्थोडी हस्ताभरणं हस्त पाभृतं च ॥ (७३) तुमुलम्मि कोउए हलहलं हडहडोऽणुरायतावेसु। . हरपच्चुअं सुमरिए णामोद्देसेण 'दियो य ॥७॥ हलहलं तुमुल: कौतुकं च। हडहडो अनुरागस्तापश्च। हरपञ्चमं स्मृतं नामोद्देशेन दत्तं च ॥ (७४) जंघालदौहमंथरविरएसं हाविरो होइ । हालाहलसहो तह मालारे बंभणौए य ॥७॥ हाविरो जङ्घालो दीर्घो मन्थरो विरतश्चेति चतुरर्थः। हावो जवाल इत्यपि कश्चित्। हालाहलो मालिकः। हालाहला बंभणिका चेति प्रों हालाहलशब्दः ॥ (७५) रयणावलिखेत्तावणरवेसु हिंडोलणं हिडोलणयं । हेरंबो णायव्वो महिसम्म य डिंडिमे चेय ॥७६॥ हिंडोलणं तथा हिडोलणयं रत्नावलो क्षेत्ररक्षणनादथेति हावपि द्यौँ। हेरंबो महिषो डिण्डिमञ्च ॥ (७६) . 1 AB दि. 2 AB °लयं,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy