SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २५६ देशोनाममाला हिरिमंथा चणकाः। होरो सूचीमुखाभं दादिवस्तु। वववाचकस्तु हीरशब्दः संस्कृतसमः। हरवाचकस्तु हरशब्दभवः। केचित् होरशब्दं भस्मन्यपि प्रयुञ्जते। हुडो मेषः । हुत्तो अभिमुखः। हुडडा पणः । हुडओ प्रवाहः । हुडुमो पताका ॥ यथा। हुडसिंगहोर मइ कुण 'हुडडं जसहुड़म तोइ तुह विरहे। णयणा जइ हिरिमंथ व्व णं सुहुड़एण सूणया हुत्ता ॥६३॥ (७०) हुरुडौ विआउा हुंकयहुंकुरुवा य अंजलौए य । पसवपराइ हुलुब्वौ हूमो लोहारए जवे हेला ॥७९॥ हुरुडो विपादिका। हुंको तथा हु'कुरुवो अञ्जलिः। हुलुव्वी प्रसवपरा । इमो लोहकारः। हेला वेगः ॥ यथा । तुह हुंकुरुवो कामुय इमाइ हुरुडोपयाइ हेलाए । जं करसि हुंकयं किर हुलुब्बियाइमियाइ रइलुद्दो ॥ ६४॥ (७१) हेलुक्का हिक्का हे लुआं झिए गणवइम्मि हेरिबो। सप्पसिरकरणिसेहे हेयालं होरणं वत्ये ॥७२॥ हेलुक्का हिक्का। हेलुअं क्षुतम्। हेरिबो विनायकः। हेयालं सर्पथिर:संजेन हस्तेन निषेधः। सर्पशिरा नाम हस्तकविशेषः। यदाह भरतः । अङ्गल्यः संहिताः सर्वाः सहाङ्गष्ठेन यस्य तु। तथा निम्नतलश्चैव स तु सर्पशिराः करः ॥ होरणं वस्त्रम् ॥ यथा। हेलुक्क हे'लअमुहे दुःललिए होरणंचलविलग्गे । हेरिब पूअती अंबा बाले करे हेयालं ॥६५॥ 1 AB °कुरवो. 2 AB एंकरुषो. 3 AB °लुयं. 4 AB °लुय. 5A लग्गो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy