SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ अष्टमवगः २४७ अत्र सुगिम्हओ फागुनोत्सव इति सुग्री'मकशब्दभवः । दृश्यते चायं संस्कृते। यद्भामहः । सुग्रीष्मके न दृष्ट इति ॥ (३८) कण्हे सुवरणबिंदू रूववईए सुदुम्मणिया। सुकुमालियं सुघडिए तुलसौए सुलसमंजरिया ॥४॥ सुवरणबिंदू विष्णुः। सुदुम्मणिया रूपवतो। 'सदुम्मणियेति शीलासः । सुकुमालियं सुघटितम्। सुलसमंजरी तुलसी ॥ यथा । णवसुलसमंजरीए तई चंडी अच्चिया सुटुम्मणिए । सुकुमालियंगि जं तुह सुवसबिंदूवमो वरो एस ॥४५॥ (४०) सूला वेसा सूई य मंजरौ सूरणो कंदे। सूरंगो य पईवम्मि सूअरौ जंतवौढम्मि ॥४१॥ मूला वेश्या। सूई मञ्जरौ। सूरणो कन्दः। सूरंगो प्रदीपः। सूअरी यन्त्र पीठम् ॥ यथा। सूअरिअसूरणासणसूलाए लिहियसूइगंडाए । मयरवयसूरंगे मा तं सलहो ब्व रे पडसु ॥४६॥ (४१) सू लच्छ पल्ललए सूलत्यारौ य चंडीए। सूरद्धो दिणे गणवइम्मि सेश्री य गामणौ सेट्ठी ॥४२॥ सूलच्छं पल्वलम्। अत्र सूहवो सुभग इति सुभगशब्दभवः। तथा सूर सूडइ भनक्तीति धात्वादेशेषूक्ताविति नोक्तौ। मूलस्थारी चण्डी। सूरदओ दिनः। सेो गणपतिः। सेट्ठी ग्रामशः ॥ यथा। मूलस्थारीसूरहए ससेयाण पणमणमिसेण । मूलच्छतडकुडंगे भो सेट्ठिवह अहिसरेइ ॥४७॥ 1 AB °मश. 2 AB सुद. 30 तइ. 40 °पौडनम्. 5 AB °लत्वं. 6 AB °लत्य,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy