SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ २४६ देशीनाममाला सुंघियसुलससुवण्णा य घाणकोसुंभअज्जुणदु'मेसुं । संकेयमि सुवणा सुरंगिसोहंजणा य सिग्गुमि ॥३७॥ सुंघियं घ्रातम् । सुलक्षं कुसुम्भरक्तं वस्त्रम्। सुवखो 'अर्जुनाख्यस्तरुः । सुवुस्खा संकेतः । सुरंगो तथा सोहंजणो शिग्रतरुः ॥ यथा । मज्मसुवण्णसुवुस्तं दाउँ सुल सवसणाइ तोइ गओ । संकेयसुरंगिवणे भमेसि सोहंज 'गाई सुंधती ॥४२॥ (३७) किंसारु संकयं सूयलं च सुग्रणा य अणिउंते । अंबाइ सुव्विया तह य सुपूत्रम्मि सुद्धवालो य ॥३८॥ सुकर्यं तथा सूयलं किंशारुः । 'सुंकलं इत्यन्ये । सुणा अति' मुक्तक: । सुव्विया अम्बा | सुद्धवालो शहपूतः ॥ यथा । सुश्रणावतं सियमिमं दहुं किं करसि सुहवालत्तं । गाई सुव्विय सूयलजीयण 'ण वहेसि सुंकए कोस ॥४३॥ (३८) सुदारुणी सुइओ य सुविरे सुग्हसियसोमइया । सुकर धोक्यए सुसंठिया सुल्लसम्म ॥३६॥ सुदारुणो तथा सुइओ चण्डालः । सुहसि तथा सोमइओ स्वपनशीलः । सुज्झरओ रजकः । सुसंठिया 'शूलप्रोतं मांसम् ॥ यथा ! सुहसियसूइयाए सुदारुणो रमइ सुज्झरयवहुयं । भसिरभसणस्स दिंतो सुसंठियं पुरजणम्मि सोमए ॥ ४४ ॥ 10 मे. 20 अर्जुनतरु: 3 AB °ससवण्णा 40° 5 AB ह 8AB. 6 AB संकुलमित्य 9 AB शूलामो 70 मुक्त:
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy