SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २४४ देशीनाममाला सिद्धपरिकुंभिकुंभत्थल हरिसिंदूरसारसिज्जूर । सिंपुनरूवा रणे जियंति सिल' एहिं तुह रिउ सिलिंबा ॥३५॥ (३.) सिंगयसिंघुअसिंगिणिसिद्धत्या तरुणराहुगोरुद्दा | सिसिरं दहिम्मि सिहिणा घणेसु वरुणे सिअंगसुरजेट्ठा ॥ ३१ ॥ सिद्धत्यो रुद्रः । सिंगओ तरुणः । सिंधुओ राहुः । सिंगियो गौः । सिसिरं दधि । सिहिणा स्तनाः । सिअंगो तथा सुरजेट्ठो वरुणः ॥ यथा । सिद्धत्य'सिअंगाण वि सिणिज्जं सिंगियोसिसिरखाय । पहिणिं सिंगय सिंघुमुह सुरजेदिसि णियसु ॥३६॥ (३१) डमरम्मि सियालो विडजलणेसु सिरिंगसिंदवणा । हंसम्मि सिरिवओ सिरिमु हो मयमुहो सिरिद्दही पविया ॥३२॥ सियाली डमरः । सिरिंगो विटः । अव सिह स्पृहयति । सिंप सिञ्चति । एतौ धात्वादेशेषुक्ताविति नोक्तौ । सिंदुवणो अग्निः । सिरिवओ हंसः । श्रीवदपक्षिवाचकस्तु शब्दभवः । सिरिमुह मदमुखः । मदो मुखे यस्येति विग्रहः । सिरिहही खगपानभाजनम् ॥ यथा । श्री पियइ रिज विरइय सियालिए तुह पयावसिंदुवणे । सिरिमुहसिरिंगहसिश्रो पत्थिव सिरिवयसिरिद्द होइ जलं ॥३७॥ (३२) सिहरिणिसिहरिल्ला मज्जियार सिंगेरिवम्ममवि रप्फे । सिरिवच्छौवो सुद्धो गोवाले सित्यए सौयं ॥ ३३ ॥ सिहरिणो तथा सिहरिल्ला मार्जिता । सिंगेरिव वल्मीकः । सिरिवच्छोवो तथा सुवो गोपालः । सौयं सिक्थम् ॥ 1 यथा । 10 f. 2 AB सियंगो. 60 °ज्जिभार. 3 AB सियंगा. 4 AB "य". 5 A °रिव्वौ.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy