SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ अष्टमवर्ग: २४३ अत्र। 'साहरइ साइट्ट संवृणोति। सारवड समारचयति। सामग्गइ श्लिष्यति। सामयइ प्रतीक्षते। एजें धात्वादेशेषूक्ता इति नोक्ताः ॥(२७) सिग्गो खिो सिंद रज्जू कुक्कुडकिसेसु सिहिसिंगा। मच्छम्मि सित्यिसौहंडया पलालम्मि सिप्पसिंबौरा ॥२८॥ सिग्गो श्रान्तः। सिंदू रज्जुः। सिही कुक्कुटः। सिंगं वशम्। सित्यो तथा सोहंडो मत्स्यः। यस्त्वेतौ सिद्धिपिण्डिकावाचकावाह स देश्यन्तरानभिज्ञो भ्रान्त एव । सिप्पं तथा सिंबीरं पलालम् ॥ यथा। "जगजय सोहंडयद्धय सिहिधय तुह सिंदुबद्धसिप्पभरो। सिग्गो सिंगो सिंबीरसेवले 'लुलइ सित्यिो व्व रिऊ ॥ ३३ ॥ (२८) सिंदौसिंदोला खज्जूरी सूई सिब्विसिव्विणिया। सिंडं मोडियए सिंढासिंबाडौउ णासियाणाए ॥२८॥ सिंदी तथा सिंदोला खजूरी। "सिव्वी तथा सिव्विणी सूची। सिंड मोटितम्। सिंढा तथा सिंबाडी नासिकानादः ॥ यथा। सिंदिवणे सिंदोलतले 'मिढं सुणिय सिव्विसममइणो । सिव्विणिबद्धो सिंडंगी सिंबाडीइ उत्तरं देइ ॥ ३४ ॥(२८) परिपाडियम्मि सिद्धं रज्जे सिज्जूरसिंदूरा। भूयगहियम्मि सिंपअमुछे सिलओ सिसुम्मि य सिलिंबो ॥३०॥ सिद्धं परिपाटितम्। सिज्जूरं तथा सिंदू राज्यम्। सिंपुअं भूतग्रहीतम्। सिलो उच्छः। सिलिंबो शिशः ॥ यथा। 1 A साहार. 2 AB सिंवौर: प. 3 AB जयजगसौहंड 5AB सिद्धि. 6 AB सिण्टा . 7AB सिद्धी. 9 AB सिण्ट, 10 A सिंपु. 4 AB लुछद्र. 8 AB सिण्टा.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy