SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ वर्ग: तुरयम्मि वासवारो सिरआहरणम्मि वालवासी य । वावोणय विकिणे णटुपडिग्गायम्मि वामणि ॥५६॥ वासवारो तुरगः । वालवासो शिरश्राभरणम् । वावोणयं विकीर्णम् । वामणि नष्टप्रत्यादाता ॥ यथा । ट्ठाण रिउवहणं वावोण्यकण्यवालवासाण । तुह वासवारवाला वामणिया हुंति कुमरवाल णिव ॥५३॥ (५८) साणम्मि वासवालो सुरणाहे वाणवालो य । वारसिया मल्लौ कणए वालंफोसवालियाफोसा ॥६॥ वासवालो वा । वाणवालो इन्द्रः । वारसिया मल्लिका । वालंफोसं तथा वालिफोसं कनकम् ॥ यथा । वारसियाइ महाबल सुवा सवालरह वाणवालपिय । तुममच्चिऊण वालंफोसपियो लहइ वालिग्राफीसं ॥ ५४॥ अत्र वाहिप्पर व्याप्रियते । वावफद श्रमं करोति । इति धात्वादेशेषुक्ताविति नोक्तौ ॥ (६०) ५२१ वाहगणो मंतौ दद्दुरडे वायडघडो विसौ सारौ । विल्हं च धवलवस्त्रे 'विपित्तविहसिम्बिया विसियस्मि ॥ ६१ ॥ वाहगणो मन्त्रौ। कप्रत्यये वाहगणश्रो । वायडघडो दर्दुराख्यो बायविशेषो भरते प्रसिद्धः । विसो शारिः । विरुद्धं धवलम् । अत्र विसो आखुरिति वृषशब्दभवः । विडा लज्जेति ब्रोडाशब्दस्य तैलादिपाठात् डस्य feed सिद्धमिति नोक्तौ । विपित्तं तथा विहसिव्वियं विकसितम् ॥ यथा । 1 AB कि. 5 BO सौ करिथिा° 2 AB °थिया कु. 3 AB सरह. 4 AB विपक्ष
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy