SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला वाउल्लो पलविरए वायारो सिसिरवायम्मि। वाणौरो जंबू वायाडो कौरे किमिम्मि वाडिल्लो ॥५६॥ वाउलो प्रलपनशीलः। वायारो शिशिरवातः । वाणीरो जम्बूवृक्षः। वायाडो शुकः। वाडिल्लो क्वमिः ॥ यथा। वाडिल्लो व्व पुणो रम वाणीरवणम्मि तीइ असुचीए । ... तुममगणिय वायारो णिग्घिण वायाडवाउल्ल ॥५०॥ (५६) वालप्यं विष्पं तह णंगूले वावियं पसारियए। गंडयमिगम्मि वाडिमविडोमिया वायणं च लाहणए ॥५॥ वालप्पं तथा विप्प पुच्छम् । वावियं विस्तारितम्। वाडिमो तथा विडोमिश्रो गण्डकमृगः। वायणं भो'ज्योपायनम्। अत्र वासाइ भेक इति वर्षाभूशब्दभवत्वाब्रोक्तः ॥ यथा। वाडिम विडोमिएसुं वालप्पच्छोडणाइ ताव कुण । वावियविष्य सोहे पुण जंबुयवायणं होसि ॥५१॥ (५७) वाडंतरा कुडौरे वामणिया दिग्घकटू वाडौए। वावडयं वोच्चत्यं विवरौयरयम्मि णिद्दिढें ॥५॥ वाडंतरा कुटौरम्। वामणिया दीर्घकाष्ठकृतिः। वावडयं तथा वोच्चत्यं विपरीतरतम्। केचिद्युगपरपरिवर्तितमुखयोः स्त्रीपुंसयोर्मुखेजघनकमाहुः । यदाह ॥ वोच्चत्थमोपरिष्टकमाहुः स्त्रीपुंसयोः परस्परतः ॥ यथा। वाम णिअंतरवार्ड'तरम्मि सुत्तम्मि तह तए रमियं । जह सहि वावडयपियो वोच्चत्यं अन्न वि भरे ॥५२॥ (५८) . 1 AB न्योपनम. 2 AB °क्कम. 3 AB पिया. 40 °तराइ सुखाइ .
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy