SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ २१४ देशो नाममाला वग्गय वार्ता। वग्गेज्जो प्रचरः। वणई वृक्षपङ्क्तिः। वणही गोवृन्दम् । वभयं कमलोदरम् ॥ यथा। वदभयणिलोणभमरे वणविसं'छसवण इमूलम्मि । गइवग्गय पि मा कुण पिय वग्गेज्जम्मि मज्झदिणतावे ॥३२॥ (३८) लहुजलवहे वहोलो वाहलिविरया य वज्जियं दिखे। अत्यम्मि य ववाडी पमहेसुं तह य वंगच्छा ॥३॥ . वहोलो वाहलो विरो त्रयोऽप्येते लघुजलप्रवाहवाचकाः। वज्जियं अवलोकितम्। वव्वाडो अर्थः । वंगच्छा प्रमथाः ॥ यथा । मा वाह लीओ विरयं भमेसु किं इत्थ वज्जियं कहसु । तह वंगच्छेसे 'सयं वहोलम्भि होड वव्वाडो ॥३३॥ (३८) वप्पोहो थूवे वहुरा य सिवा 'वटिवं च परकज्जे । णउलम्भि य वग्गोओ कणि? सासू बहुव्वा य ॥४०॥ वप्पीहो स्तूपः। मृदादिकूट इत्यर्थः। वहुरा शिवा। 'वडिवं परकार्यम् । 'वग्गोप्रो नकुलः । वहुव्वा कनिष्ठखः ॥ यथा । जं मस्सए बहुव्वाण 'वहिवं मझ कज्जवप्पीई। तं सहि मग्गपयाहिणवहुरावग्गोयदंसणपहावो ॥३४॥ (४०) वंजरव' हुणि वच्छौवा णौवौजेट्ठभज्जगोवेसु । वत्तारो वेडुल्लो य गब्बिए ववहिनी "मत्ते ॥४१॥ 5 AB °गोवो. 1AB °छन. 6 AB HAC. 2 BC °लोउ. 30 समयव°, AB वहिवं. 7AB °gfaq°. 8 AB daa°. 9 AB ft.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy