SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ सप्तमवर्ग: वयडो वाटिका। वैफियं तथा वलियं भुक्तम्। वणायं व्याधाकुलम् । वहलं तथा वकडं दुर्दिनम्। वक्कडं निरन्तरवृष्टिरित्य ने ॥ यथा। तुह बाणवक्कडे बद्दले व्व हंसो रिऊ च इय समरं । फियसयवलियफलो समरइ वयडं गो वणायवण ॥२८॥ (३५) रज्जे वंडुअमोलौद् वडालौ य वरो कलमभेदे। गाईइ वल्लई वद्वयं वरं वड्डिया य कूवतुला ॥३६॥ बंडु राज्यम्। डाली पङ्क्तिः। घरओ शालिभेदः। योऽसावणुरिति प्रसिद्धः। वल्लई गौः। वोणागोपीवाचकस्त वल्लकीवल्लवौशब्दभवः। वयं प्रधानम्। वडिया कूपतुला ॥ यथा। गोवाल किंण रक्खसि वयवरएसु वल्लवडालि । कि 'वंडुअं व पत्तं वट्टियणियडे इमाइ ज लविओ ॥३०॥ (२६) वणवो दवाणले वज्जरा गई वस्मयं च सिरिखंडे । संढम्म वद्विषो तह वहडवणारा य वच्छयरे ॥३७॥ वणवो दवाग्निः। वज्जरा नदी। वायं श्रीखण्डम्। पिष्टातकचूर्णमित्यन्ये। वदिओ षण्ठः । वहडो तथा वणारो दम्यो वत्सः ॥ यथा । वज्जरतडतिणमत्तो वहडि मा संघ वद्धियवणार। वणवपिलुट्ठो पल्लव णे वस्मयतरु कह वि ॥३१॥ (३७) "वत्ताइ वग्गय पउरे वग्गेज्जो दुमालिया वणई। गोवन्द्रम्भि वणवी वभयमंभोअमज्झम्मि ॥३८॥ 4 AB बंटुआ, 10 रित्यकै. 2 AB याभव... 3A वंदुयमो° - B वंढयमो. BAB वडिडया. 6 AB नेय. 7AB वचाइ, .
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy