SearchBrowseAboutContactDonate
Page Preview
Page 273
Loading...
Download File
Download File
Page Text
________________ २१० देशोनाममाला महुरसलोखंचाविय लेहड णलिणीउ भसल चुंबतो। इह लोटियस्स मह रयलोहिल्लपियस्स लेढियं रयसि ॥२२॥ (२५) ॥ अथानेकार्थाः ॥ ललं सप्पिहणूणेसु केसोसारएमु लंबो वि । अस्मासत्तमणोहरपिअंवएसुं तह य लट्ठी ॥२६॥ लल्लं सस्पृहं न्यूनं च। लंबा केशा लंबो गोवाटचे ति यर्थो लंबशब्दः । लट्ठो अन्यासको मनोहर: प्रियंवदश्चेति त्रार्थः ॥ (२६) लयणं तणुमिउवल्लौसु लाइया भूसगहियअजिणद्वा। लालंपियं 'पवाले खलोणाकदिएK च ॥२७॥ लयणं तनु मृदु वल्ली चेति नार्थम्। लाइयं भूषा गृहोतं चर्माध चेति नार्थम्। लालंपियं प्रवालं खलोनमाक्रन्दितं चेति त्रार्थम् ॥ (२८)। लिहिओ तणुसइएसं लिंकियमक्खित्त लोणेसु । लुंबी थवयलया लेसा लिहियासत्य णि द्दणीसहा ॥२८॥ लिहिओ तनुः सुप्तश्च। लिंकियं आक्षिप्तं लीनं च। लुबी स्तबको लता च। लेसो लिखितमाश्वस्तो निद्रा निःशब्दश्चेति चतुरर्थः। अल्पवाची लेश - शब्दभवः । (२८) लेडुक्को लंपडलुट्ठएसु लोढो य भरियसइएसु । वंगव यवंढवड्डा 'वाइंगणगिद्वबंधगरुएसु ॥२६॥ लेडक्को लम्पटो लोष्टश्च । लोढो स्मृतः शयितश्च ॥ सध्य 10 पवाले. 2 AB बर्थ: 5AB वायंगण, 8AB सरि . 4 A °याव° B°यव'.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy