SearchBrowseAboutContactDonate
Page Preview
Page 272
Loading...
Download File
Download File
Page Text
________________ सप्तमवर्गः २०० अत्र। लिक्कड़ लिहक्कइ निलीयते। लिसइ स्वपिति। एते धात्वादेशेषता इति नोक्ताः ॥ (२२) लौलो जमे लुंखो णियमे सुत्तम्मि लुको य । लूणम्मि लुअं भग्गे लुग्गं तह 'णिणयम्मि लुंखाओ ॥२३॥ लोलो यज्ञः। लुंखो नियमः। लुंको। उत ओति लोंको। सुप्तः । लुअं लूनम्। लुग्गं भग्नम्। लुंखाओ 'निर्णयः ॥ यथा। लुअदर्भ लुग्गलयं णइपुलिणं कुणसु कीस लुंको सि । रे अलस इत्थ लोलो होहि त्ति सलुंखयाण लुंखाओ ॥२०॥ (२३) लुरणौ वज्जविसेसम्मि लुकणी चेअ लयण मि । लूा मयतगहाए लेहुडलेढुक्कलेडुया लोटे ॥२४॥ लुरणी वाद्यविशेषः। लुंकणी लयनम् । अत्र लुछइ लुहइ मार्टीति धात्वादेशेषक्तमिति नोक्तम्। लूआ मृगतृष्णा। अत्र लूरइ छिनत्तीति धात्वादेशेषुक्त मिति नोक्तम्। लेहुडो लेढुक्को लेडुत्रो त्रयोऽप्येते 'लोष्टवाचकाः ॥ यथा। हर लेढुक्के मा कुण 'लूअभया लुरणिसाललुंकणियं । पेसणलेहुडलेड़खलणं मा हुज्ज इंतदयस्स ॥२१॥ (२४) लेढियमवि संभरणे लोले लेहडयलोहिल्ला। 'लोडिअनी उवविढे तह लोलुंचावियं रइयतराहे ॥२५॥ लेठियं स्मरणम्। लेहडो तथा लोहिल्लो लम्पटः । 'लोडिओ उपविष्टः । अत्र लोट्टइ स्वपितोति धात्वादेशेषूक्त इति नोक्तः। लोलंचावियं रचितष्णम् ॥ यथा। 1 AB णित्रय. 2 AB नियः. 3A लोष्ठवा B लोधुवा. 4 AB ल्यभ. 3AB लोष्ठियमो. 6A लोहडो. 7AB लोहियो. 8 B लोड 90°क्तमिति नोक्तम्.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy