SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ १८२ देशीनाममाला ___ बप्पोहो चातकः। बंभणी स्वार्थे के बंभणिया हाला'इलः। बमालो तथा बोलो कलकलः। बब्बरी केशरचना। बप्योहबमालबोला दम्योष्ठयादयः कैचिदिष्यन्ते ॥ यथा। 'सा बंभणि व्य सप्पड तुह विरहोम्हाइ लुलियबब्बरिया। बप्पोहबोलघणघणबमालकाले वि णेय णिव्वार ॥७४॥ (20) उच्छुसमतिणे बरु गोकमलेसु बइलबंभहरा। बलवटोबहुराणा सहिअसिधारा सिवाइ बहुरावा ॥११॥ बरुषं इक्षुसदृशटणम् । बइलो बलीवर्दः। बंभहरं कमलम्। बलवट्टी सखी। व्यायामसहेत्यन्ये । बहुराणा खङ्गधारा। बहुरावा शिवा। पत्र वरुअवलवटिशब्दौ दन्त्योष्ठ्यादी कैषिविबौ॥ यथा । कत्थुच्छ कस्य बरु बमहरं कस्य कत्थ बहुराणा। 'बलवट्टी कत्थम्हं बदल्लबहुरा वसह कत्य तुमं ॥७५॥ (०१) बप्फाउलमइउगहे हढे बलामोडिबलमड्डा। बहुमुहबालयबाउलो खलवणिउत्तपत्तियासु च ॥१२॥ बप्फाउलं अतिशयोष्णम्। प्रबाष्याकुलेऽपि वृत्ते 'यं बाष्याकुलशब्दभवः । बलामोडी तथा बलमडडा बलात्कारः। बहुमुहो दुर्जनः। अत्र। बन्जरह कथयति। बडबडइ विलपति। एतौ धात्वादेशेषताविति नोक्तौ। तथा बाहिं बहिरिति शब्दभवत्वानोक्तम्। बालो वणिकपुत्रः। बाउन्ली पाचालिका। अत्र बप्फाउलबाउल्लौशब्दो केषांचिद्दन्त्योष्ठयादी ॥ यथा। 5A विल. 1 AB°हला. 20 °ना ब. 3 A सो. 6 AB °व क. 7 AB °यं शब्द: व. 4 AB 'क्यब. 80 पश्चा.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy