SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ फंसणं युक्त मलिनं च । फुस विसंवदति स्पृशति च । नोक्तौ । ' फेसो चासः सद्भावश्च । फोइअयं मुक्तं विस्तारितं च ॥ (८७) बंधो भृत्यः । यथा । . फोडिययं राईधूमियं च सौहादूरक्खणविहौ य। बंधो भिचे बभो वद्वे बप्पबलिया सुहडपौणा ॥८॥ फोडिययं राजिकाधूमितं शाकादि रात्रावयव्यां सिंहादिरचाप्रकारश्च ॥ पौनः ॥ षष्ठवर्ग: फसलं सारं स्थासकच | अत्र | मार्ष्टि भ्रमति चेति धात्वादेशेषुक्ताविति ॥ अथ बादिः ॥ भो वः । बप्पो सुभटः । वितेत्यन्ये । काणिबंध तुमं गडडीए चइय बम्भकम्माई । रे बलियब'घरिणि जंपतो लहसि झत्ति फलं ॥७२॥ (८८) बंधोल्लो मेलयए बब्वाडो दाहिणकरम्मि । बहलं पंके हासम्मि बक्कर बद्धओ य तउवट्टे ॥८॥ बंधोलो मेलकः । बव्वाडो दक्षिणहस्तः । बहलं पङ्कः । परिहासः । बहओ त्रपुपट्टाख्यः कर्णाभरणविशेषः ॥ यथा । बव्व।डग्गहणच्छणे बं^धुरबंधोल्नयम्मि तुज्झ पिए । चलवद्दयाण मय मयबहलियालीण बकरं भरिमो ॥७३॥ (८८) बप्पौहबंभणौओ चाययहाला 'हलेसुं च । 'तुमुले बमालबोला य बब्बरौ केसरयणाए ॥६॥ 1. AB फोसो. 2 A 'घर'. 3 AB उपट्टे. 4 A°रबंधुद्ध B धुरंधु 5 AB °हलासुं 6 B मुसु १८१ फंस बलियो बक्क
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy