SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ *१७८ देशोनाममाला 'पाडंगोरौ विउणे मज्जासत्तम्मि दढवईए य। मसउम्मत्तेसं पिप्पओ य पिचुपूणियासु पिउलौ य ॥७८॥ . 'पाडुंगोरी विगुणो मद्यासक्तो दृढक्वतावेष्टना च वृत्तिरिति वार्थः । यदाह। 'पाइंगोरी च वृत्तिर्दीधैं यस्या विवेष्टनं परितः ॥ पिप्पो मशक उन्मत्तय। पिउलो कर्पासस्तूललतिका च ॥ (७८) गंडुतिण चौरिघम्मेसु पिल्लिरी पिप्परो विसे हंसे । वज्जविससविवस्मेसु पिहंडो वग्घसौहया पुल्ली ॥७॥ पिल्लिरी गण्डुसंगं णम् चौरी धर्मश्चेति वार्था । पिप्परो वृषभो हंसश्च । पिहंडो वाद्यविशेषो विवर्णश्चेति प्रर्थः । पुल्ली व्याघ्रः सिंहय ॥ (७८.) तरुणोम्मत्तपिसलेसु पुयाई वयणबिंदुसु 'पुडिंगं । पूसो हालसुगेसं पेड्डा भित्तौटुवारमहिसौसु ॥८॥ पुयाई तरुगा उम्मत्त: पिशाचश्चेति वार्थः। पुडिंगं वदनं बिन्दुश्च। पूसो सातवाहन: शुकश्य। पेडडा भित्तिरं महिषी चेति वार्था। केचित् पेडशब्देन महिषमाछुः ॥ (८०) खंडवलएसु पेंडं पोमो धवरुक्खलहुअसप्पेसु । परिमणमासोसव ए अपूअए तह य पोअलओ ॥१॥ पेंडं खण्डं वलयश्च । धवक्षो लघसर्पश्चेति यर्थः। पोषो बाल इति तु पोतशब्दभवः। पोअलओ आखिनमासीत्सवोऽयूपश्च। यदाह। भर्ती भुङऽपूपं यच गहिण्या: करात्ममादाय। पाखयुजे पोचलो स उत्सवोsपूपमेदव। पोचलो बालवसन्त इत्यन्ये । (८१) 1 AB पांडु. 2 A °चौरध. 30 एम. 4 A पुडिगं. 5 AB °C य पूयए. 6 AB पोयल.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy