SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ :१७७ षष्ठवर्ग: परिहुत्त'वड्ववियपालिएमु पडिअग्गिरं चेय । पविरंजिओ य भणिो सिणिनए कयणिसहे य ॥७४॥ पडिअग्गिनं परिभुक्तं वर्धापितं पालितं चेति नार्थम्। पडिग्गिअं अनुव्रजितमिति तु अनुव्रजिधावा देशसितम्। पविरंजियो सिग्धः कृतनिषेधश्च। पविरंजित्रो भग्न इति तु भनिधात्वादेशसिद्धः । (७४) सरहे वग्घम्मि य पक्कसावो पासमच्छिवि रुवेसु । पालो संडिकजुमेसु भत्तउच्छू पाऊ अ ॥७॥ पक्कसावो शरभो व्याघ्रश्च। पासं अक्षि विशोभं च। दन्तकुन्तयोरपि पास इच्छन्त्यन्ये। पालो शौण्डिको जीर्णश्च । पाऊ भक्तमिक्षश्च। स्वार्थे के पाउयं इत्यपि ॥ (७५) चच्चपडुसु पाडुक्को विप्युअपडिसारएसु पालप्यो । हंसे विसऽम्बुजे पाडली दुवारतिरिएसु पासलं ॥७६॥ पाडुको समालम्भनं पटश्च । पालप्यो विप्लुतः प्रतिसारश्च । पाडलो हंसो वृषभ: कमलं चेति वार्थः । पासलं हारं तिर्यक् च ॥ (७६) पुवकयकम्मपरिणआहेडयपौडिएमु पारद्धं । तुल्लणिसेहे सरिसे समुत्राचार य पाडिसिद्धी य ॥७॥ पारवं पूर्वक्कतकर्मपरिणाम आखेटकः पीडितश्चेति त्रार्थम् । पाडिसिही स्पर्धा सदृशः समुदाचारथेति वार्थः ॥ (७७) 10°वड्ढवि. 2 AB °ग्गियं. 3 AB °देशे सि. 4 AB रुषेसु. 5 AB सदाचा
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy