SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्गः १७३ 'डोली क्रोडा। पेरणं ऊर्ध्वस्थानम् । अत्र। पेच्छड् पश्यति। पेल्लर क्षिपति। एतौ धात्वादेशेषूक्ताविति नोक्तौ। पेंडधवो खन्नः। अत्र। पेंडव प्रस्थापयति। अयं धात्वादेशेषुक्त इति नोक्तः। पेडइओ कणादिविक्रेता वणिक् । पेसणयारी दूती॥ यथा। पेडइयध्यपेंडोलिलंपडो पेरणं कुणसि कोस । ण विणा पेसणयारिं हवंति कजाई पेंडधवहत्य ॥६२॥ (५८) पोर्ट उअरे पोच्चं सुकुमारे जूहणायगे पोंडो। काचम्मि होइ पोत्तौ गामपहाणम्मि पोयाओ ॥६॥ पोट्ट उदरम्। पोच्चं सुकुमारम् । पोंडो यूथाधिपतिः। पोत्ती काचः । पोयाओ ग्रामप्रधानः ॥ यथा । तं पोच्चं तणुपोर्ट मेल्लिय पोयायपोंड णियपरिणि । हालियमहिलं एयं रमसि ण तं मुणसि पोत्तिमणिभयं ॥६३॥(६०) दुत्यम्मि पोसिलो पोणिया सुत्तभरियम्मि तक्कुम्मि । पोअंडो मुक्कभयम्मि पोउआ करिसअग्गिम्मि ॥६१॥ पोसिओ दुःस्थः। पोणिया सूत्रभृततधैः। पोअंडो मुक्तभयः। षण्ट इत्यन्ये। पोउआ करोषाग्निः ॥ यथा। हालियजालियपो उअधूमं दठूण पोणियं 'चइअ। पोसियघरिणी छत्तं उअ पोअंडा णिसाइ 'अहिसरइ ॥६४॥ (६१) पोआलो वसहे पोअंतो सवहम्मि पोत्तनो विसणे। पोलियपोहणपोरच्छा सोणियलहुयमच्छपिसुणेसु ॥६॥ पोआलो वृषभः। पोअंतो शपथः। पोत्तो. वृषणः। पोलियो शौनिकः। पोहणो लघुमत्स्यः। पोरच्छो दुर्जनः ॥ यथा । 1A पेडो.. 20 जाइ... 30 °णिा य सु. 40 भृत्तकु. 5 AB उयधूः 6 AB चच. 7AB पास. 8AB पोयालो. .70 सौनि. ..
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy