SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ देशीनाममाला आसौइ पुरिल्लपहाणा पूणौ पिचुलया करौ पूणो । पूरौ वायगभंडे 'पूअं दहियम्मि पूरणं सुप्पे ॥५६॥ पुरिल्लपहाणा अहिदंष्ट्रा । पूणौ तूललता । यन्मध्यात्सूत्रतन्तुर्निःसरति । पूणो हस्तो । पूरो तन्तुवायोपकरणम् । पूत्रं दधि । पूरणं शूर्पम् ॥ यथा । 'पू अपूरोपूरणपूणोहिं जे जियंति ते विवरं । खुत्तपुरिनपहाणो मरसि अलं गारुडे 'परपूर्ण ॥ ५८ ॥ (५६) १७२ पू' रोटी कज्जवर पंडरि पेसणं च कननि । पेयमवि पौडियर पेयालं पेज्जलं पमाणमि ॥५७॥ पू'रोढी अवकरः । पू" डरिअं तथा पेसणं कार्यम् । पेल्लिअं पीडितम् । पेलं तथा पेज्जलं प्रमाणम् ॥ यथा । पू'रोटिमपेालं पेसणश्रयहिज्ज 'घल्लसु सखेत्ते । दारिद्दपेल्लिय अपेज्जलकणि'सेहिं जइ अत्थि "पुंडरिश्रं ॥ ६०॥ (५७) पेरिज्जं साहिज्जम्मि "पेच्छन दिट्ठमित्तअहिलसिंरे । पिच्छम्मि पेहुणं पेंडलो रसे गोवयम्मि पेंडारो ॥५८॥ पेरिज्जं साहाय्यम् । पेच्छश्रो दृष्टमात्राभिलाषो । पेहुणं पेंडलो रसः । यदाह गोपालः । पेहुणपेंडलशब्दौ पिच्छे च रसे च पेंडलो अरस इति तु अकारप्रश्लेषो मूढानाम् । पेंडारो गोपः । महिषीपाल इति देवराजः ॥ यथा । सिहिपेहुणावयंसो पौणो पयपेंडलेण पेंडारो | वम्महकयपेरिज्जो भत्तयहारोण पेच्छो जाओ ॥ ६१॥ (५८) "पेंडोलीपेरणपेंडधवा कौलोद्वठाणखग्गेसु । पेडडओ कणवणिए पेसणयारौ श्रदूदू ए ॥५॥ 1 AB पूर्व 6 C रोहिम'. 11 AB पेली 2 AB पूययपूपू 3 AB नर 7 A 12 A पेडो . SAB लिय 40 रोट्टी. 90 सहि. पिच्छम् । बोद्धव्यौ । पेंडारो 5 AB 'डरोपं. 10 AB ye°.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy