SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ षष्ठवर्गः पारंकं सुरमाणयभंडे मग्गोकयम्मि पाउक्कं । पाउग्गो सन्भे पासणिओ पासाणिो 'य सक्खिम्मि ॥४१॥ पारंक सुरामानभाण्डम् । पाउकं मार्गीकृतम् । पाउग्गो सभ्यः । पासणि पो तथा पासाणिो साक्षी ॥ यथा । 'पासणिया खु पमाणं भज्जइ पासाणि एहिं दिव्वं पि । पारंकयसंखभमे इय पाउ'ग्गे हिं पाउकं ॥४४॥ अत्र पामरो कुटम्बोति संस्कृतसमः । पाहु प्राभृतमिति प्राभृतशब्दभवम्। तथा पाडिकं पाडिएकं प्रत्येकमिति शब्दभवौ। पारद् शक्नोति। पास पश्यति। एतौ धात्वादेशेषताविति नोक्तौ । (४१) पाउग्गि ओ 'य सहिए खलौ'णजुत्ता पाडिसिरा। . पाडुहुओ पडिहुए मालाए पारि हत्यौ 'य ॥४२॥ पाउग्गियो सभिको। द्यूतकारयिता। अन्ये तु सहियं सोढमाचक्षते । यदाह। पाउग्गियोऽपि 'सोढः । पाडिसिरा खलीनयुक्ता। पाडुहुओ प्रतिभूः । पारि हत्थी माला। पाडि हत्थी शिरोमाल्यमित्यन्ये ॥ यथा। पाउग्गिय सारविउ पाडिसिरामणियपारि हत्थोओ। पाहुयं पुण मग्गसि किमेस पडिहाइ तुह णाओ ॥४५॥ (४२) पाउरणौ कवचे पासावयपारावरा गवक्खम्मि । जो पिउहरा पहरं गेदू वडं पाडि अज्भो सो ॥४३॥ पाउरणी कवचम् । पासावो तथा पारावरो गवाक्षः। पाडिअझो यः पिग्रहात्पतिगृहं वधूं नयति ॥ यथा। पासावयप्यइट्ठो वह पारावरोवविठ्ठाए। "रोमुग्गमपाउरणीद पा डिअज्झो हुओ मलयपवणो ॥४६॥ (४३) । 10. 2AB पासाथि 30 एहि. 40 5ABog. 6 AB डिपनं. 7AB °जना. . 80°हच्छौ. 9AB सोढा. 10 AB°डियझो. 110 रीमोग्ग. 12 AB °डियझो.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy