SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ १६६ . देशीनाममाला पावो सप्ये सवचे पाणो पाणा'अओ य पुणई “य । णयणम्मि पायलं पाउयं हिमे पारयं सुराभंडे ॥३८॥ पावो सर्पः। पाणो पाणाप्रो पुणई इत्येते त्रयः खपचार्थाः। पायल चक्षुः । पाउयं हिमम्। पारयं सुराभाण्डम् ॥ यथा। पारयहत्थो पाणो पा'णायवाडयम्मि पुणइजुओ। पाउयपावयभीओ रत्तीए रत्तपायलो गाइ ॥४१॥ (३८) पाडंको वणिसिवियाइ पाइयं तंडवित्यारे । पाणड्डौ रच्छाए पाडुच्ची तुरयमंडणए ॥३६॥ पाडुको व्रणिशिबिका। पाइयं वदनविस्तारः। पाणडी रथ्या। पाडुच्ची तुरगमण्डनम् ॥ यथा। तुह विरहे पाईकोजोग्गा सा पाइयं ण पावेद । मल्हसि पाणहोसुं तुमं तु पाडुच्चियहएहिं ॥ ४२॥ (३८) पायडमंगणए तह पामहा पाय धसमलणम्मि। "हत्यजुयलप्पहारे पाणाली पाहुणं च विक्केब्जे ॥४०॥ पायडं अङ्गणम् । पामहा पादाभ्यां धान्यमर्दनम् । पाणाली हस्तद्ययप्रहारः । पाहुणं विक्रयम् ॥ यथा । खल पायडपामई मोतुं पाहुण रइथिमालविरो। पाणालोर हणिज्जइ हलियो पिट्ठागयाइ जायाए ॥४३॥ (४०) 1 AB °अवो. 5 AB°को नाया सा. 80°नम् 20. AB °वायो. 4 ABणायय. 6 AB °ध. 7A हत्यनय° B इत्यजय. 9 A पापा.. 10 AB °रएथि.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy