SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १२४ देशीनाममाला | णिहुणं वावारे कामियाइ णिहुया य गिभर' 'जुसे । विहो सामिद्दौए गियडी डंभे विह्नयमवि मुरए ॥ २६ ॥ चिणं व्यापारः । विहुया कामिता । णिज्भरं जीर्णम् । णिभूरं इत्यन्ये । विहो समृद्धिः । थियडो दम्भः । यदि निक्कतिशब्दस्य प्रत्यादौ (सिडहेम० १,२०६) पाठ इष्यते तदा न देश्यः । णिइयं सुरतम् ॥ यथा । विहुप्राणिह प्रयाणं मा संभर मुंच पियडिणिहुणाई । जं णिज्झरो सि इण्डिं कुणसु मणं पुण्यणिवहम्मि ॥ २६ ॥ (२६) तुहिक्कमि णिउक्को णिरुलौ "मयराकिइग्गाहे । ग्रिहणं कूले णिगढो घम्मे णिसुयं णिसामियं च सुए ॥ २७ ॥ णिउक्को तूष्णोकः । णिरुली मकराकृतिग्रहः । णिक्षणं कूलम् । णिगढो धर्मः । विसुयं तथा विसामियं श्रुतम् ॥ यथा । णिसुए णिरुलौरावे णिसामिए सउणिकलयले 'य वह । पणिहयागयजारं मुणिय ठिकाहिसर णिउरम्मि णियलमविसेसियम्मि णिरियं च णिक्खुडमकंपे । णिव्वेढणिव्वढा णग्गळे विच्छ हो 'य गिव्वम्मि ॥ २८ ॥ ܬ गढे वि ॥ २७॥ (२७) पियलं नूपुरम् । णिरियं प्रविशेषितम् । णिक्कुडं अकम्पम् । णिव्वेटो तथा णिव्वढो नम्नः । णिज्जूहो नोव्रम् ॥ यथा । 1 AB . 4. BO °तिया". णिरियाणा ठाणय किं पियले णियसि णिक्कुडो चोर । जरणिहन्मि घरे णिव्वेढो णिव्वढेण पेलियइ ॥ २८ ॥ (२८) 2 AB 1. 5 0 . 8 AB मारा.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy