SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ चतुर्थवर्गः । जलभवफलभेए 'इमासयमुच्छिट्ठए णवोद्धरणं । णाश्रो गब्विट्ठे णाउल्लो गोमौ बिलम्मि गारोट्टो ॥२३॥ 1. 'णइमासयं जलोद्भवः फलभेद: । बाशो गोमान् । णा रोट्टो बिलम् । णवोद्धरणं उच्छिष्टम् । कूसार इत्यन्ये ॥ यथा । णाउल्ल 'णवोद्धरणेण तूस मा विससु गायउडडण्यं । दुलहइमासयका सया वि गोहा ण होइ मा रोट्टे ॥२३॥ (२३) णालंबौ जडे णाहिदाममुल्लो मज्झदामम्मि ॥ णालंपिअमक्कंदे जहणम्मि ' य णाहिविच्छेओ ॥२४॥ लंबी कुन्तलः । णाहिदामं उल्लोच मध्यदाम । णालंपिश्रं आक्रन्दितम् । याहिविच्छेश्रो जघनम् । णाहोए विच्छेश्रो इति वाक्यमपि जघनवाचकम् । यदाह ॥ णाहोए विच्छेत्र जघनं केचित्तु गाहिविच्छेश्री ॥ यथां । पुणजम्मे कुसुमाई गाई णाबिणाहिदामेसु । • इय णालयंते तुह 'रिवहण पिहुणाहि विच्छेया ॥ २४ ॥ (२४) ग्रामोक्कसियं कन्जे णिज्जणुवस्सा यसुत्तम्मि । भूए णिडो हखिहा णिग्गा हिसो 'य वम्मौए ॥२५॥ पाओ गर्विष्ठः । णमोक्कमियं तुमए किं रे णिड णिम्गराग शिहसमुह । तोए चिय जं णामं लवसि ' 1 AB पथमा 6 Car. णमोक्कसियं कार्यम् । णिज्जो तथा वसो सुप्तः । णिडो 'पिशाचः । णिग्गा हरिद्रा । णिहसो वल्मीकः ॥ यथा । 2 AB बुद्ध 7 BO रिजण. १३३ वसो अणिनो 'ये ॥२५॥ (२५) 3 AB रोड. 8. AB . 4 AB रोड. 50. 9. AB मचो..
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy