SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ aatmaर्गः । १०७ जंबुलो वानीरः । जंबुलं मद्यभाजनमिति सातवाहनः । जवणं हलशिखा । जंभलो तथा जहाजाश्रो जडः ॥ यथा । मणिजडियवासभवणे जगलं जंबुलघरोचियं णिंतो । जहजाय कीस लज्जसि जवणोचियहत्थजंभल' तेणं ॥ ३२ ॥ अत्र जगरो संनाह इति संस्कृतसमः । जंपइ कथयति । इति धात्वादेशेषूक्ताविति नोक्तौ । (४१) जहिमा विगाहा जवयजवरया जवंकुरए । ज'घामओ य ज 'घालुयम्मि ज' बालयं च जलगौलौ ॥४२॥ जव यापयति । जहिमा विदग्धरचिता गाथा । जवओ तथा जवरओ यवाङ्कुरः । जंघामश्री तथा जंघालुओ द्वावप्येतावन्योन्यपर्य्यायतया जङ्घालवाचकौ । जंबालं जलनीली शेवालमित्यर्थः । जलनीलीशब्दो यदि संस्कृ ते न रूढस्तदा देश्यः ॥ यथा । I जंघालुए 'इडं गया सि जं तुह तणुम्मि जंबालो । तह जवरयगोवीश्रो तुह जहिमं तत्थ गायंति ॥ २३ ॥ तं जवयगोरयंगिं भरिउं जंघामओ हविश्र वच्च । जलणीलिदुग्गमग्गो ण विश्रम्भइ पाउसो जाव ॥२४॥ (४२) जच्छंदओ सततम्मि जक्खरत्तौ 'य दौवाली । 'जमोहणो णिसियरे ज' घाछेओ 'य चच्चरए ॥४३॥ जच्छंदो स्वच्छन्दः । कप्रत्ययाभावे जच्छंदो । जक्खरत्तो दोपालिका । 'जम्मोहणो राक्षसः । जंघाकेश्रो चत्वरम् ॥ यथा । मणिवल 'एहिं कुणंती जंघादेयमि जक्वरत्तिं व । 'जमोहणाण वि तुमं णिसि जच्छंदेण किं डरसि ॥ ३५ ॥ (४३) 10 से. 4 AB इड". 20. 5 AB जरही ह 3 AB ° ते रुद्रस्तदा न दे. 6 Cafe.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy