SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १.६ देशीनाममाला। चेति त्रार्था । छिक्कोहली अंहिरवः पादाभ्यां धान्यमलनं गोमयखण्डं चेति वार्था ॥ (३७) छिप्पंदूरं गोमयखण्डम्मि त हेव विसमम्मि । सिसुससिसु छुद्दहोरो छेओ अंतम्मि दिअरे अ ॥३८॥ छिप्पंदूरं गोमयखण्डं विषमं चेति प्रर्थम् । छुहहीरो शिशुः शशी च छो अन्ती देवरश्च ॥ (३८) छेधो थासयचोरेसु सिहाणोमालियासु छेडा वि । छोहो गणविक्खेवा छोभाइत्तौ अछेप्यवेसासु ॥३६॥ छेधो स्थासकचौरश्च। छेडा शिखा नवमालिका च। छोहो समूहो विक्षेपश्च। छोभाइत्ती अस्पृश्या देण्या च ॥ (३८) ॥ अथ जादयः ॥ जगा गोयरभूमी जच्चो पुरिसे तुसे जंभो। जयणं हयकवचम्मि जरंडो वुड्डम्मि जगहलो गोवौ ॥४०॥ जंगा गोचरभूमिः। जच्चो पुरुषः। जंभो तुषः। जययां हयसंनाहः । जरंडो वृद्धः। जरडो इत्यन्ये। जगहलो नोवो ॥ यथा । जयणेहिं हया गामा जंगाहिं कणा अजंभभावेण । महिलाओ जगह लोहिं सइंति गेहा जरंडजच्चेहिं ॥३१॥ (४०) जडियं खचिए जगलं पंकसुरे जंबुलो ‘य वाणौरे । णंगलसिहादू जवणं जडम्मि जभलजहाजाया ॥४१॥ जडियं खचितम्। जगलं पशिला सुरा। पशिग्लसरको जगलं इत्यन्ये । 3Cणहि. 40'गाहि. 108ष.. 50°लौहि. 2AB पौवी. 6AB नंसुली.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy