SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ देशोमाममाला। ॥अथ 'चकारादिः ॥ चत्तो तक्कू चंगं चारूं चडचोट्टियाउ सिहा । चट्ट य दारुहत्थे चंभो चासो य सौरसौमंते ॥१॥ चत्तो तकः। चंगं चारु। चडो तथा चोटी शिखा। चट्ट दारुहस्तः । चंभो तथा चासो हलस्फाटितभूमिरेखा ॥ यथा। रे चंगचोष्ट्रिय चडं तोडिस्मं चढएण य हणिस्म । चासक्खमं 'घडकुसिं ण हु चभं करइ चत्तमित्तकुसी ॥१॥ (१) चत्यरिचहुट्टचंडिका हासणिमग्गरोसेसु। चंदिलचउक्क चक्कोडा णावियचञ्चरग्गिभेएमु ॥२॥ चत्थरी हासः। चहुट्ट निमग्नम्। चंडिको रोषः। चंदिलो नापितः । चण्डिल इति तु संस्कृतसमम्। चउक्तं चत्वरम्। 'चक्कोडा अग्निभेदः ॥ यथा । 'ती विरहचक्कोडाजलिओ सो चंदिलो सहि श्याणि । हिप्रयचउके चत्थरिचहुणक्खो वि कुणडू चंडिकं ॥२॥ चस्तरिचतुष्कशब्दो येषां संस्कृतेऽपि संमती तन्मते चत्थरिचउक्कशब्दौ न देश्यौ । (२) पौणच्छिमविगाणेसु चंडिलचंडियचवेणा । जुयकरपुडे चवेडी तजा चकप्या चुडुप्पा य ॥३॥ चं"डिलो पोनः। चंडिओ वत्तः । चवेणं वचनीयम् । चवेडी निष्टं करसंपुटम्। चवेडी संपुटमित्यन्ये। चकप्पा तथा चुडुप्पा त्वक् । चुड़प्प त्वग्विदलनमित्यन्ये ॥ यथा। चंडियचकप्यवसणा चुडुप्पकंदासणाहुअचवेणा। रिउणो अचंडिला तुह कुणंति भिन्नाण वि चवेडिं ॥३॥ (३) I0 चादिः 2 AB चार 30 अ. 4 AB घरकुरि 5AB न. 6A चक्काडो, B चकांडा. 7A चकाडा. 8 AB तोए. 9AB बोरकु. 10 AB जिन 11 AB °णिो
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy