SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ द्वितीयवर्गः। अन्न घूो उलूक इति चूकशब्दभवः ॥ (११०) घोरी सलहविससे घोसालौ सरयवल्लिभेयम्मि । घट्टो कुसंभरत्ते सरियातूहम्मि वंसे य ॥१११॥ घोरी शल'भविशेषः। अत्र घोडो अश्व इति घोटशब्दभवः। घोसालो शरदुद्भवो वल्लिभेदः ॥ यथा। सिरिकुमरबाल *णरवद तुह तुरया घोरिणो ब्व अगणिज्जा । कवलन्ति वरिपस्थिवब'लाई घोसालियादलाई व ॥ (८०)॥ अच। घोलइ घूर्णत इति धात्वादेशेषूक्त इति नोक्तः ॥ ॥ अथानेकार्थाः ॥ घट्टो कुसुम्भरक्तं वस्त्रं नदीतीर्थं वेणुश्चेति त्रार्थः ॥ (१११) घम्मोडौ मञ्झरहे मसए 'गामणितिणे चेअ। घोरो णासिअगिबेसु घोलियं सिलयले हढकए य ॥११२॥ धम्मोडी मध्याह्नो मशको ग्रामणीसंज्ञं तृणं चेति त्रार्था । अत्र घत्तइ क्षिपति गवेषयति चेति धात्वादेशेषक्तमिति नोक्तम् । घोरो नाशितो ध्रपक्षी च। घोलियं शिलातलं हठवतं च ॥ (११२) ॥ इत्याचार्यश्रीहेमचन्द्रविरचिता यां देशोनाममालायां हितोयो वर्गः ॥ 1 A भपचिवि. 5A बार्थ: 2 AB नर'. 30 °लाइ. 4 AB गामिथि. 6AB °यां खोपदेशौशब्दसंग्रहबत्ती दितीयो वर्गः ॥छ। रंथ ४६०॥
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy