SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। अथ आकारान्तककारादयः । कावी णौला काओ लक्खे कालं तमिस्मम्मि । काराकोणू लेहा कारं कडुयम्मि काहलौ तरुणी ॥२६॥ कावी नीलवर्णा। काओ लच्यम्। वेध्यमित्यर्थः। अन्ये तु लच्यशब्देन यो येन गुणेन लच्यते तमुपमानभूतं पदार्थमाहुः । कालं तमिस्रम्। कारा तथा कोणू लेखा। कार कटु। काहली तरुणी ॥ यथा। हयकाविकाललहरोइ विरहिका राइ चंदकाराए। मयरइयधाणको काहलितणुकोणकायमाहणइ ॥२८॥ (२६) कारिममवि कित्तिमए कासारं सौ सवत्तम्मि। काहारो परिखंधे कासिज्ज कागथलदेसे ॥२७॥ कारिमं कृत्रिमम् । कासारं सोसपत्रकम्। काहारो परिखंधो जलादिवाही कर्मकर इत्यर्थः। कासिज्ज काकस्थलाभिधानो देशः ॥ यथा। कासिज्जदेसलुंटणकाहाराणिज्जमाणकणया'ई। कासारं च 'बुहाणं अकारिमं देसि चालुक ॥३०॥ (२७) कायंदी काणची परिहासे काहिलो य गोवाले । धुत्तासहणधणूसु कालयकावलियकालवट्ठाई ॥२८॥ कायंदो तथा काणची परिहासः। काहिलो गोपालः। कालो धूर्तः । ठक इत्यर्थः । कावलिओ असहनः। कालवहूं धनुः। कालपृष्ठशब्दो यदि धनुर्मानवाची संस्कृते रूढस्तदा संस्कृतभव 'एवायम् । अन्यथा तु देश्य एव । अस्माभिस्त्वनेकदेशीष्वविगानन दर्शनादयं निबद्दः ॥ यथा। चय हरियं मम मणं कालय का काहिलाहि काणडी। कायंदौड वि मयणो कावलियो हणइ कालवटेण ॥३१॥ (२८) 1 AB °रोए. 2 AB °राए. 30 °सपत्त. 4 AB °थाई. 5A कुहा. 6AB °लयो. 7 AB °एव पन्ध,
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy