SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ featraर्ग: 1 1 द ५ कण्ठात्रासं क ंबालं कणाधणं त्रयोऽप्येते कर्णस्याभरणे कुण्डलादौ वर्त्तते अत्र करंजइ भनक्ति । कम्मवइ उपभुङ्क्ते । कमवस स्वपिति । इत्यादयो धात्वादेशेषूक्ता इति नोच्यन्ते । कसणसिओ बलभद्रः ॥ यथा । भग्गं क ंबालं कस्माद्वंधणपिए जइ तुहेक्कं । कसणसियस्स वि कणाकणासं तुहं दाहं ॥ २५॥ ( २३ ) छिहम्मि कंठदोणारकुडियकुणियाकुडौरकुच्छिल्ला । कणियारिय कस्मस्मरिया काणच्छी वई कलंकवई ॥२४॥ कंठदोणारो कुडिया कुणिया कुडीरं कुच्छिल्लं एते पञ्च वृतिविवरार्थाः । कणियारियं 'कणस्तरियं काणच्छी त्रयोऽप्येते अन्योन्यपर्यायतया काणादृष्टवाचकाः । कपोस्तरियं काणाचिदृष्टमित्यन्ये । कलंकवई वृतिः ॥ यथा । अवंति कंठदोणारएण कुडियभमिरा भुयङ्ग त्ति । कुच्छिल्लपूरणे तं "कणस्स रियाई किं कुणसि ॥२६॥ अज्जेय कलंकवई तुह पद्मणा णिक्कुडोरिया रश्या । तुह कणियारिय 'वितेहिं तेहिं कुणियासय कयं तत्थ ॥२७॥ (२४) जवणौइ कंडपडवा कइलबइल्लो य सइरवसहम्मि । पासजुयलाववत्ते कडाहपल्हत्थिय' 'चैव ॥२५॥ कंडपडवा यवनिका । कइलबइल्लो स्वच्छन्दचारी वृषभः । कडाइपल् स्थियं पार्श्वद्दया'पवर्त्तनम् ॥ यथा । कइलबद्दल्लो व्व तुमं घरा घरं किं भमेसि ब्लिन्न । कंडपडवाइ मञ्झे कडाहपल्हत्थियं णियसु तिस्सा ॥ २८ ॥ (२५) 1 AB . 4 C °वितेहि तेहि. 2 AB कन्नासरि° 5 0 चैत्र. 3 C °रिचार 6 C
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy