SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। छुरिओलित्तो असिओ'लिप्पत्ती ओकणी णववस्थे। कहद रिजण तए जसमोहटिअयं सिरिं च ओझायं ॥१२८॥ (१५८) सेणे ओलय-ओलावया य फलहग्गलाइ ओहडणौ । ओलयणौ णववहुया ओलणी दइयभूया य ॥१६०॥ ओलो तथा ओलावो 'श्येनः पक्षी। श्रोलओ अपलाप इत्यन्ये। अच। पोहइ अवतरति। अयं धात्वादेशेषुतात्वात्रोक्तः। श्रोमाल-ओझर-प्रोसत्तशब्दा निर्माल्य-निझर-अवसक्तशब्दभवा इति नोक्ताः। ओहडणी फलहकार्गला। ओलयणी नववधूः। श्रोलइणो दयितीभूता ॥ यथा । ओ'लइणी ओलयणो रिऊण ओलयपिए रण खग्गो। ओहडणिदीहभुअ तुह भडचडओलावो रुयावेइ ॥१३०॥(१६०) ओसंखियं च उप्पेक्खिए अलिंदम्मि ओस रिआ। प्रोपावलो अ बालायवम्मि ओहाडणी पिहाणीए ॥१६१॥ ओसुखियं उत्प्रेक्षितम्। ओसरिआ अलिन्दः। ओावलो बालातपः । ओहाडणी पिधानी ॥ यथा । प्रोसंखिय पियमितं ओआवलमोसरिं सरंतं च । णंदोइ खिविय जारं असई ओहाडणिं देइ ॥१३१॥ (१६१) ओआअवो वि अत्थक्खणम्मि ओवट्टियं च चाडुम्मि । ओअग्घियमोसिंघियमंगपिणवम्मि ओलयं ॥१६२॥ ओआप्रवो अस्तसमयः। ओवटियं चाटु। ओअग्घियं ओसिंधियं घातमित्यर्थः। ओसिंघियशब्दोऽपि देश्य एव। अनया तु भङ्गया निबद्धः । भोल-: इयं अङ्ग पिनदम् ॥ यथा। - ण हु ओअग्घ कमल ओलइ'ण सहए जलई पि। श्रीवट्टिएहि अोआप वि ओसिंघए ण सा असणं ॥१३२॥ (१६२) 10 लिप्पती. 2 0 श्येनप. 3 AB °लययौ. 4 AB °रिया. 5 AB भीयाव. 6 B °यमितं. 7 ABP.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy