SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ५२ देशौनाममाला । विहलम्मि ओहुडं ओहरं च खिमम्मि ओवरो गियरे । ओसुद्धं विणिवडियम्मि ओभरी अंतआवरणे ॥१५७॥ हुडं विफलम् । ओहुरं खिन्नम् । श्रहरं अवनतं स्रस्तं चेत्यवन्तिसुन्दरी । यदुदाहरति स्म । खणमित्तकलुसियाए लुलियालयवल्लरौसमोत्थरियं । भमरभरो'हुरयं पङ्कयं व भरिमो मुहं तौए ॥१२५॥ किं तं पि हु वोसरियं विक्वि जं गुरुयणस्स मज्झहि । अहिधाविऊण गहिओ तं बहुरउत्तरीयाए ॥१२६॥ ओवरो निकरः । कप्रत्यये ओवरश्र । ओसुद्धं विनिपतितम् । श्रोज्झरी अन्वावरणम् ॥ यथा । पहरोसुद्धहप्रोज्झरिश्रवरखलणोहुरा रणा रिउणो । तुह कुमरवाल ओहुडभु दंडा जंति रखे ॥१२७॥ (१५७) ओसित्त' ओलित्ते अहिहए ओहुओग्गि' ओगुणया । ओइल्लं आरूढे ओसौओहाइया य हेट्ठमुहे ॥ १५८॥ ओखित्तं उपलिप्तम् । श्रहुओ श्रग्गिओ ओणणओ एते त्रयोऽप्यभिभूतार्थाः । ओइल्लं आरूढम् । असिओ तथा श्रीहाइओ अधोमुखः ॥ यथा । ओइल्ले गयमोग्गियगिरिं मत्रोसित्तमुहमणोसोनं । तर ओहुअहरिचरिए श्रणुणओहाइया हुआ रिउणो ॥ १२८ ॥ (१५८) ओलित्तौ ओ'लिप्पत्तौ असिदोसमि ओक्कणौ जुआ । श्रोज्झायं ओहट्टिय'मसं पेल्लिय करेण जं' गहियं ॥ १५६ ॥ श्रझायं श्रलित्तौ तथा ओ'लिप्पत्ती खङ्गादिदोषः । श्रक्कणी यूका । तथा ओहट्टियं अन्यं प्रेर्यं यत्करेण ग्टहीतम् ॥ यथा । 1 AB हुरियं. 2 AB मुहीए. 3 BC येसु. 4 AB श्रोगुण 5 C ° लिप्यंती. 6 AB मनं.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy