SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ देशोनाममाला। ओच्छियं केशविवरणम्। ओडलं केशगुम्फो धम्मिल्लप्रायः। ओसियो अबलः। ओणीवी नीव्रम् । श्रोत्थरो उत्साहः ॥ यथा । प्रणोत्थरोसियाणं जरउडओणीविसंग'जडिलेसु । तुझ रिजणं रस कहमोच्छियमोंडलं च केसेसु ॥११८॥ (१५०) ओग्गालो ओआलो वहोलए ओत्य ओ अ अवसम्म । ओक्कियमुसिए रप्फे ओणिव्वो णौवियाए ओवड्डौ॥१५१॥ ओग्गालो तथा ओआलो अल्पं स्रोतः। श्रोत्यो अवसवः। श्रोत्ययं पिहितमित्यन्ये। ओक्कियं उषितम्। वान्तमित्यन्ये । प्रोणिव्वो वल्मीकः । पिपीलिकोत्खातो मृद्राशिरित्यर्थः। ओवडी परिधान कदेशः ॥ यथा । बाहोग्गालघणोयालपूरिओणिव्वणिग्गयाहिभया। गलिअोवटी तुह रिउवह वर्ण ओत्थोक्किया लुढइ ॥११॥ (१५१) पोसाओ पहररुजा ओच्छत्तं दंतधावणए । ओसौसं अववत्त ओवट्ठी मेहवारिसअम्मि ॥१५२।। पोसानो प्रहारपीडा। श्रोच्छत्तं दन्तधावनम्। ओसोसं अपकृत्तम् । पोवठ्ठो मेघजलसेकः ॥ यथा। पो ओच्छत्तमिसेणं पहिओ ओसोसिजण जंतोवि । णवमयणसरोसाओ मोडइ ओवट्ठफुल्लणीवलयं ॥१२०॥ (१५२) ओहं कोहट्टोलिप्या हासे छमारमणमोलंकी। ओलिंभा उद्देही ओचुल्लं चुल्लिएगदेसम्मि ॥१५३॥ ओईको ओहठ्ठो अोलिप्यं हासः। श्रीलंको छवरमणम् । नंष्ट्वा यत्र शिशवः क्रोडन्ति । चक्षुःस्थगनकोडेति केचित्। 'ओलिभा उपदेहिका। श्रोचुन चुल्लेकदेशः ॥ यथा। 1 AB जटिले. 2 AB °ो भव. AB रोजामो. 4 AB भोनिभा.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy