SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ प्रथमवर्गः। ४८ एक्कलपुडिंग विरलबिन्दुवर्षः। एणुवासिओ भकः ॥ यथा। ... सुंदर गोरंगोए गोरी अज्जेय तीइ सुप'सणा। एकलपुडिंग हु एणवासिए आगो सि जं काले ॥११५॥ अत्र एक्कसरियशब्दः शीघ्रार्थे निपातेष्वस्माभिरुक्त इति नोक्त: ॥ . . अथानेकार्थाः। एराणी इन्द्राणी तव्रतस्था च स्त्रीति यर्था ॥ (१४७) एलविलो धणिओसहा अधम्मरोरप्पिएसु एक्कमुहो। ओली कुलपरिवाडी ओझमचोक्खम्मि विमलणे ओप्या ॥१४८॥ एलविलो आयो वृषभश्च। एक्कमुहो निर्धर्मो दरिद्रः प्रियश्चेति वार्थः । अथ ओकारादयः । ऐकारस्य प्राकृत प्रयोगाभावात् । अोली कुलपरिपाटी। पङ्क्तिवाचकस्त्वालोशब्दभवः। ओझं अचोक्षम्। ओप्पा शाणादिना मण्यादेजिनम् ॥ यथा। णिवमउडोप्पियपयणह कित्ती तुज्झ धवलेइ ओझपि। .. ससिकुलभवाण अहवा पोलिसहावी अयं कुमरवाल ॥११६॥ (१४८) ओझं वत्ता ओरं रुचिरे करिबंधखायमोवं च। . . . ओसारोसक्का गोवाडोसरिआ हिमम्मि ओग्गीओ ॥१४६॥ ओअं वार्ता। ओरं चारु। ओवं गजादेबन्धनार्थं खातम्। ओसारो गोवाटः। ओसको अपसृतः। ओग्गीओ नीहारः ॥ यथा। चइआजिभोवो रिउणो ओग्गीयओरजस तुज्झ । भीआ ओसारेसुं वसंति समराउ ओसक्का ॥११७॥ (१४८) केसविवरणे ओच्छियमोंडलमवि केसगंफम्मि। ओसिअमबले ओणीवी णिव्वे ओत्यरो वि उच्छाहे ॥१५०॥ .. .. . 1 AB °सन्ना.
SR No.009988
Book TitleDesi Nammala
Original Sutra AuthorHemchandracharya
AuthorMuralydhar Banerjee
PublisherUniversity of Calcutta
Publication Year1931
Total Pages396
LanguageHindi
ClassificationDictionary
File Size67 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy